________________
८८०
सत्तरसमो उद्देसो
२३० वेदिया ण भते । कोहिंतो उववज्जति० ? जाव'
२३१. पुढविक्काइए णं भते । जे भविए वेदिएसु उववज्जित्तए, से ण भते । केवतिकालट्ठितीएसु उववज्जेज्जा ? सच्चेव पुढविकाइयस्स लही जाव कालादेसेणं जहणेण दो तोमुहुत्ता, उक्कोसेण सखेज्जाइ भवग्गहणाई - एवतिय काल सेवेज्जा, एवतिय कालं गतिरागति करेज्जा । एव तेसु चेव चउसु गमएसु संवेहो, मेसेमु पचसु तहेव अट्ठ भवा । एव जाव चउरिदिएण समं चउमु सखेज्जा भवा, पचसु ग्रट्ठ भवा । पचिदियति रिक्खजोणियमणुस्सेसु सम तहेव श्रट्ट भवा । देवेन' उववज्जति । ठिति सवेह च जाणेज्जा ॥
२३२. - सेव भते । सेव भंते ! त्ति ॥
भगवई
अट्ठारसमो उद्देसो
२३३ तेsदिया णं भते । कोहिंतो उववज्जति ० ? एव तेsदियाण जहेव वेsदियाणं उद्देसो, नवरं—ठिति सवेहं च जाणेज्जा । तेउक्काइएस सम ततियगमे उक्कोसेणं अट्ठत्तराइ वेराइदियसयाइ, वेइदिएहिं सम ततियगमे उक्कोसेणं ऋडयालीस सवच्छराइ छन्नउयराइदियसतमव्भहियाइ, तेइ दिएहि सम ततियगमे उक्कोसेण वाणउयाइ तिण्णि राइदियसयाइ । एवं सव्वत्य जाणेज्जा जाव समिति |
२३४. सेव भते ! सेव भते ! ति ॥
एगूणवीसइमो उद्देसो
२३५. चउरिदिया ण भते । कोहितो उववज्जंति ० ? जहा तेइदियाणं उद्देश्रो तहेव चरिदियाण वि, नवर - ठिति सवेह च जाणेज्जा | २३६. सेव भते ! सेव भते ! त्ति ॥
१. भ० २४।१६३-१६५ ।
२. न चेव ( अ, क, म) 1