SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ चउवीसइमं सतं पढमो उद्देसो १ उववाय २ परीमाण, ३,४ सघयणुच्चत्तमेव ५ सठाण । ६ लेस्सा ७ दिट्ठी ८ नाणे, अण्णाणे ६ जोग १० उवोगे ॥१॥ ११ सण्णा १२ कसाय१३ इदिय,१४ समुग्घाया १५ वेदणा य १६ वेदे य। १७ ग्राउ १८ अज्झवसाणा, १६ अणुबधो २०- कायसवेहो ॥२॥ जीवपदे' जीवपदे, जीवाण दडगम्मि उद्देसो। चउवीसतिमम्मि सए, चउव्वीस होति उद्देसा ॥३॥ नेरइयादीसु उववायादि-गमग-पद १ रायगिहे जाव एव वयासी-नेरइया ण भते । कोहितो उववज्जति-कि नेरइएहितो उववज्जति ? तिरिक्खजोणिएहितो उववज्जति ? मणुस्सेहितो उववज्जति ? देवेहिंतो उववज्जति ? गोयमा | नो नेरइएहितो उववज्जति, तिरिक्खजोणिएहितो उववज्जति, मणु स्सेहितो वि उववज्जति, नो देवेहितो उववज्जति ॥ २ जइ तिरिक्खजोणिएहितो उववज्जति--कि एगिदियतिरिक्खजोणिएहितो उववज्जति जाव पचिदियतिरिक्खजोणिएहितो उववज्जति ? गोयमा ! नो एगिदियतिरिक्खजोणिएहितो उववज्जति, नो वेदिय, नो तेइदिय, नो चउरिदिय, पचिदियतिरिक्खजोणिएहितो उववज्जति ॥ ३. जइ पचिदियतिरिक्खजोणिएहितो उववज्जति--किं सण्णिपचिदियतिरिक्ख जोणिएहितो उववज्जति ? असण्णिपचिदियतिरिक्खजोणिएहितो उववज्जति ? गोयमा । सण्णिपचिदियतिरिक्खजोणिएहितो उववज्जति, असण्णिपचिदियतिरिक्खजोणिएहितो वि उववज्जति ।। १. इय च गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्वं दृश्यत इति (वृ) । ८४५
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy