SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ ८३४ भगवई ते ण नेरइया चुलसीती हि समज्जिया । जे गं नेरइया नेगेहि चुलसीतीएहि य अण्णेण य जहणेण एक्केण वा' दोहिं वा तीहिं वा, उक्कोसेण तेसीतीएणं पवेसणएण' पविसति ते ण नेरडया चुलसीतीहि य नोचुलसीतीए य समज्जिया । से तेणट्टेण जाव समज्जिया वि । एव जाव थणियकुमारा । पुढविक्काइया तव पच्छिल्लएहि दोहिं, नवरं - प्रभिलाओ चुलसीती । एव जाव वणस्सइ काइया । बेदिया जाव वेमाणिया जहा नेरइया ॥ ११९ सिद्धाण - पुच्छा | गोयमा । सिद्धा चुलसीतिसमज्जिया वि, नोचुलसीतिसमज्जिया वि, चुलसीतीए य नोचुलसीतीए य समज्जिया वि, नो चुलसीतीहिं समज्जिया, नो चुलसीतीहि य नोचुलसीतीए य समज्जिया ॥ १२० सेकेणट्टेण जाव समज्जिया ? गोयमा । जेण सिद्धा चुलसीतीएण पवेसणएण पविसति ते ण सिद्धा चुलसीति समज्जिया । जेण सिद्धा जहणेण एक्केण वा दोहिं वा तीहिं वा, उक्कोसेण तेसीतीएण पवेसणएण पविसति ते ण सिद्धा नोचुलसीतिसमज्जिया । जेण सिद्धा चुलसीतीण अण्णेण य जहण्णेण एक्केण वा दोहिं वा तीहि वा, उक्कोसेण तेसीतीएण पवेसणएण पविसति तेण सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया । तेणद्वेण जाव समज्जिया || 1 १२१ एएसि ण भते । नेरइयाण चुलसीतिसमज्जियाण नोचुलसीतिसमज्जियाण' । - सव्वेसि अप्पाबहुग जहा छक्कसमज्जियाण जाव वेमाणियाण, नवरअभिलाश्री चुलसीतीओ ॥ १२२ एएसि ण भते । ? सिद्धाणं चुलसीतिसमज्जियाणं, नोचुलसीतिसमज्जियाण, चुलसीतीए य नोचुलसीतीए य समज्जियाण य कयरे कयरेहितो अप्पा वा बहुया वा ? तुल्ला वा ? विसेसाहिया वा गोयमा । ? सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया, चुलसीतिसमज्जिया प्रणतगुणा, नोचुलसीतिसमज्जिया प्रणतगुणा || १२३ सेव भते । सेव भते । त्ति जाव' विहरइ ॥ १ मं० पा० - एक्केण वा जाव उक्कोसेण । २ जाव ( अ, क, ख, ता, व, म, स ) । ३. पू० - भ० २०।१०६ । ४. स० पा० - करेहितो जाव विसेसाहिया । ५. भ० ११५१ ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy