________________
७४२
भगवई २०. एयंसि' णं भंते ! धम्मंसि वा, अधम्मसि वा, धम्माधम्मसि वा चक्किया केइ
आसइत्तए वा', 'सइतए वा, चिट्ठइत्तए वा, निसीइत्तए वा° तुयट्टित्तए वा ?
गोयमा | नो इणढे समढे ॥ २१. से केण खाइ अटेण भते । एवं वुच्चइ जाव सजतासंजते धम्माधम्मे ठिते ?
गोयमा | संजत-विरत'- पडिहत-पच्चक्खाता पावकम्मे धम्मे ठिते, धम्म चेव उवसपज्जित्ताण विहरति । अस्सजत- अविरत-अपडिहत-अपच्चक्खात - पावकम्मे अधम्मे ठिते, अधम्म चेव उवसपज्जित्ताणं विहरति । सजतासंजते धम्माधम्मे ठिते, धम्माधम्म उवसंपज्जित्ताणं विहरति । से तेणटेण जाव
धम्माधम्मे ठिते ॥ २२.
जीवाणं भते । कि धम्मे ठिता ? अधम्मे ठिता? धम्माधम्मे ठिता ? - गोयमा । जीवा धम्मे वि ठिता, अधम्मे वि ठिता, धम्माधम्मे वि ठिता॥
नेराइयाण-पुच्छा। गोयमा | नेरइया नो धम्मे ठिता, अधम्मे ठिता, नो धम्माधम्मे ठिता । एवं
जाव चउरिदियाण ॥ २४ पंचिदियतिरिक्खजोणियाण-पुच्छा।
गोयमा ! पचिदियतिरिक्खजोणिया नो धम्मे ठिता, अधम्मे ठिता, धम्माधम्मे
वि ठिता। मणुस्सा जहा जीवा । वाणमतर-जोइसिय-वेमाणिया जहा नेरइया ।। बालपंडिय-पदं २५. अण्णउत्थिया ण भते ! एवमाइक्खति जाव परूवेति-एव खलु समणा पडिया,
समणोवासया बालपडिया, जस्स ण एगपाणाए वि दडे अणिक्खित्ते से णं
एगतबाले त्ति वत्तव्वं सिया ॥ २६.
से कहमेयं भते ! एव ? गोयमा ! जण्णं ते अण्णउत्थिया एवमाइक्खंति जाव एगंतबाले त्ति वत्तव्वं सिया, जे ते एवमाहसु मिच्छ ते एवमाहसु । अह पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एव खलु समणा पडिया, समणोवासगा बालपडिया, जस्स ण
एगपाणाए वि दडे निक्खित्ते से ण नो एगतबाले त्ति वत्तव्वं सिया ॥ - २७. जीवा ण भते ! किं वाला ? पडिया ? बालपडिया?
• गोयमा ! वाला वि, पडिया वि, बालपडिया वि ॥ २८. नेरइयाणं-पुच्छा ।।
गोयमा ! नेरइया वाला, नो पंडिया, नो बालपडिया । एव जाव चउरिदिया।
१. एतेसिं (अ, क, व, म, स), अत्र षष्ठीवहु-
वचनान्त पद शुद्ध न प्रतिभाति । - २. स० पा०-आसइत्तए वा जाव तुयट्टित्तए ।
३ स० पा०-विरत जाव पावकम्मे । ४. सं० पा०-अस्सजत जाव पावकम्मे ।