________________
७३२
भगवई पासति, तरमाणे तरति, तिण्णमिति अप्पाण मन्नति, तक्खणामेव बुज्झति,
तेणेव भवग्गहणेण सिज्झति जाव सव्वदुक्खाण अत करेति ।। १०४ इत्थी वा पुरिसे वा सुविणते एगं मह भवण सव्वरयणामय पासमाणे पासति,
अणप्पविसमाणे अणुप्पविसति, अणुप्पविट्ठमिति अप्पाण मन्नति, तक्खणामेव
बुज्झति, तेणेव भवग्गहणेण सिज्झति जाव सव्वदुक्खाण अत करेति ॥ १०५. इत्थी वा पूरिसे वा सुविणते एग महं विमाण सव्वरयणामय पासमाणे पासति,
द्रुहमाणे द्रुहति, दूढमिति अप्पाण मन्नति, तवखणामेव बुज्झति, तेणेव भवग्ग
हणेण सिज्झति जाव सव्वदुक्खाण अत करेति ।। गंध-पोग्गल-पदं १०६ अह भते | कोटपुडाण वा जाव' केयइपुडाण वा अणुवायसि उभिज्जमाणाण
वा निभिज्जमाणाण वा उक्किरिज्जमाणाण वा विक्किरिज्जमाणाण वा ठाणाओ वा ठाण संकामिज्जमाणाण कि कोटे वाति जाव केयई वाति ?
गोयमा | नो कोटे वाति जाव नो केयई वाति, घाणसहगया पोग्गला वाति ॥ १०७ सेव भते ! सेव भते । त्ति।
सत्तमो उद्देसो १०८. कतिविहे ण भते ! उवोगे पण्णत्ते ?
गोयमा | दुविहे उवनोगे पण्णत्ते, एव जहा उवओगपद' पण्णवणाए तहेव
निरवसेस नेयव्व', पासणयापद च नेयव्व ॥ १०६ सेव भते । सेव भते । त्ति ॥
१. राय० सू० ३० ।
५. भ० १।५१ । २. स० पा०-उभिज्जमाणाण वा जाव ६. प० २६ । ठाणाओ, रायपसेणइयसुत्ते (३०) 'उभिज्ज- ७. भाणियव्व (स)। माणाण' इत्यादीनि पदानि किञ्चिदधिकानि ८ पासणापद (अ, क, ख, ता, ब, म), प०३०। भिन्नान्यपि च लभ्यन्ते ।
६ निरवसेस नेयव्व (स)। ३. केयती (अ, क, म, स)।
१० भ० ११५१ । ४. वाति (अ, क, व, म, स)।