SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ भगवई ७२४ ६४ भतेति । भगव गोयमे समण भगव महावीर' वदइ नमसंइ, वदित्ता o O नमसित्ता ° एव वयासी - गगदत्तस्स ण भते ! देवस्स सा दिव्वा देविड्ढी दिव्वा देवज्जुती' 'दिव्वे देवाणुभावे कहिं गते ? कहि प्रणुष्पविट्ठे ? गोयमा । सरीर गए, सरीर ग्रणुप्पविट्ठे, कूडागा रसालादिट्ठतो जाव' सरीर अणुपविट्ठे । श्रहो ण भते । गगदत्ते देवे महिड्दिए "महज्जुइए महत्वले महायसे° महेसक्खे ।। गंगदत्त देवस्स पुव्वभव-पद ६५ गगदत्तेण भते । देवेण सा दिव्वा देविड्ढी सा दिव्वा देवज्जुती से दिव्वे देवाणुभागे किण्णा लद्धे' ? • किण्णा पत्ते ? किण्णा अभिसमण्णागए ? पुव्वभवे के आसी ? किं नाम वा ? कि वा गोत्तेणं ? कयरसि वा गामसि वा नगरसि वा निगमसि वा रायहाणीए वा खेडसि वा कब्बडसि वा मडबसि वा पट्टणसि वा दोणमुहसि वा प्रागरंसि वा आसमसि वा संवाहसि वा सण्णिवेससि वा ? किं वा दच्चा ? किं वा भोच्चा ? किं वा किच्चा ? कि वा समायरिता ? o कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अतिए एगमवि आरियं घम्मिय सुवण सोच्चा निसम्म जण्ण गगदत्तेण देवेणं सा दिव्वा देविड्ढी सा दिव्वा देवज्जुती से दिव्वे देवाणुभागे लद्धे पत्ते अभिसमण्णागए ? ६६ गोयमादी | समणे भगव महावीरे भगव गोयम एव वयासी - एव खलु गोयमा । तेण कालेण तेण समएण इहेव जबुद्दीवे दीवे भारहे वासे हत्थिणापुरे नाम नगरे होत्था - वण्णओ' । सहसबवणे उज्जाणे – वण्णो । तत्थ ण हत्थिणापुरे नगरे गंगदत्ते नाम गाहावती परिवसति--प्रड्ढे जाव' बहुजणस्स अपरिभू ॥ ६७ तेण कालेण तेण समएणं मुनिसुव्वए अरहा आदिगरे जाव' सव्वण्णू सव्वदरिसी आगासगएण चक्केण ं, आगासगएण छत्तेण, आगासियाहि चामराहि, आगास फालियामएण सपायवीढेण सीहासणेणं, धम्मज्झएण पुरस्रो पकड्ढि - ज्जमाणेण-पकड्ढिज्जमाणेण सीसगणसपरिवुडे पुव्वाणुपुव्वि चरमाणे गामाणु १. स० पा० - महावीर जाव एव । - देवज्जुती जाव अरगुप्पविट्टे । २. स० पा० ३. राय० सू० १२३ । ४. सं० पा०० - महिड्दिए जाव महेसक्खे | ५. स० पा०-- लठ्ठे जाव गगदत्तेणं देवेण सा दिव्वा देविड्ढी जाव अभिसमण्णागए । ६ ओ० सू० १ । ७. भ० ११।५७ । ८. भ० २६४ | ६ भ० १७ ॥ १० सं० पा० चक्केण जाव पकड्ढिज्ज ॰ ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy