SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ ७२२ भगवई o चउहिं सामाणियसाहस्सीहि "तिहि परिसाहिं, सत्तर्हि अगिएहि, मतहि श्रणियाहिवईहि, सोलसहि प्राय रक्खदेवसाहस्सी हि श्रण्णेहि बहूहि महासामाणविमाणवासीहि वेमाणिएहि देवेहि देवीहि यसद्धि सपरिवुडे जाव' दुदुहि निग्घोसनाइयरवेण जेणेव जंबुद्दीवे दीवे, जेणेव भारहे वासे, जेणेव उल्लुयतीरे' नगरे, जेणेव एगजवुए चेइए, जेणेव ममं प्रतिय तेणेव पहारेत्थ गमणाए । तए गं से सक्के देविदे देवराया तस्स देवस्स त दिव्त्र देविड्ढि दिव्व देवजुति दिव्वं देवाणुभाग दिव्वतेयलेस्सं असह्माणे मम ग्रट्ठ उक्खित्तपसिणवागरणाड पुच्छित्ता सभतियवदणण वदित्ता जाव पडिगए || ५६. जाव च ण समणे भगवं महावीरे भगवग्रो गोयमस्स एयमट्ठ परिकहेति तावं च ण से देवे त देस हव्वमागए । तए ण से देवे समण भगव महावीर तिक्खुत्तो ग्रायाहिण-पयाहिण करेड, करेत्ता वदइ नमसड, वदित्ता नमसित्ता एव वयासीएवं खलु भते । महासुक्के कप्पे महासामाणे विमाणे एगे मायिमिच्छदितिउववन्नए देवे मम एव वयासी - परिणममाणा पोग्गला नो परिणया, अपरिणया, परिणमंतीति पोग्गला नो परिणया, अपरिणया । तए णं ग्रह तं मायिमिच्छदिट्ठि उववन्नग देव एव वयासी - परिणममाणा पोग्गला परिणया, नो परिणया, परिणमतीति पोग्गला परिणया, नो अपरिणया, से कहमेयं भंते ! ५७ एव ? गगदत्तादि । समणे भगव महावीरे गगदत्तं देव एव वयासी — ग्रहं पिण गगदत्ता ! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि - परिणममाणा पोग्गला' • परिणया, नो अपरिणया, परिणमंतीति पोग्गला परिणया, नो अपरिणया, सच्चमेसे अट्ठे ।। ५८. तए ण से गगदत्ते देवे समणस्स भगवप्रो महावीरस्स प्रतिय एयमट्ठे सोच्चा निसम्म हट्टतुट्टे समण भगव महावीरं वदइ नमसइ, वदित्ता नमसित्ता नच्चासन्ने जाव' पज्जुवासति ॥ गंगदत्तदेवस्स प्रपविसए पसिण-पदं ५६. तए ण समणे भगव महावीरे गगदत्तस्स देवस्स तीसे य' महतिमहालियाए ० परिसाए • धम्म परिकहेइ जाव" आराहए भवति ॥ 1 १. स० पा० -रियारो जहा सूरियाभस्स जाव २. राय० सू० ५८ । ३. उल्लुया ० (ख, व, म) 1 ४. महासमाणे ( अ, क, ता, व ) । ५. ०दी (ता, व, म) | - ६ स० पा० - पोग्गला जाव नो । ७ भ० १।१० । ८. पज्जुवाहति (म ) 1 ६. स० पा० तीसे य जाव धम्म | १०. ओ० सू० ७१-७७ । -
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy