SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ पन्नरसम सतं ६६५ सोहेण रेवईए भेसज्जाणयण-पद १५३ तए ण से सोहे अणगारे समणेण भगवया महावीरेण एव वुत्ते समाणे हद्वतु?' •चित्तमाणदिए णदिए पीइमाणे परमसोमणस्सिए हरिसवसविसप्पमाण हियए समण भगव महावीर वदइ नमसड, वदित्ता नमसित्ता अतुरियमचवलमसभत' मुहपोत्तिय' पडिलेहेति, पडिलेहेत्ता भायणवत्थाइ पडिलेहेति, पडिहेत्ता भायणाइ पमज्जद्द, पमज्जिता भायणाइ उग्गाहेइ, उग्गाहेत्ता जेणेव समणे भगव महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समण भगव महावीर वदइ नमसइ, वदित्ता नमसित्ता समणस्स भगवो महावीरस्स अतियाओ साणकोटगाग्रो चेडयाग्रो पडिनिक्खमति, पडिनिक्खमित्ता अतुरिय मचवलमसभत जुगतरपलोयणाए दिट्ठीए पुरयो रिय सोहेमाणे-सोहेमाणे जेणेव मेढियगामे नगरे तेणेव उवागच्छड, उवागच्छित्ता मेढियगाम नगर मज्झमझेण जेणेव रेवतीए गाहावइणीए गिहे तेणेव उवागच्छइ, उवागच्छित्ता रेवतीए गाहावतिणीए गिह अणुप्पवितु ॥ तए ण सा रेवती गाहावतिणी सीह अणगार एज्जमाण पासति, पासित्ता हटुतुट्टा खिप्पामेव आसणाग्रो अभुढेइ, अन्भुढेत्ता सीह अणगार सत्तट्ट पयाइ अणुगच्छइ, अणुगच्छित्ता तिक्खुत्तो आयाहिण-पयाहिण करेति, करेत्ता वदति नमसति, वदित्ता नमसित्ता एव वयासी-सदिसतु ण देवाणु प्पिया । किमाग मणप्पयोयण ? १५५ तए ण से सीहे अणगारे रेवति गाहावइणि एव वयासी-एव खलु तुमे देवाण प्पिए । समणस्स भगवनो महावीरस्स अट्ठाए दुवे कवोय-सरीरा उवक्खडिया, तेहिं नो अट्ठो, अत्थि ते अण्णे पारियासिए मज्जारकडए कुक्कुडमसए एयमाह राहि, तेण अट्ठो॥ १५६ तए ण सा रेवती गाहावइणी सीह अणगार एव वयासी-केस ण सीहा | से नाणी वा तवस्सी वा, जेण तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए, जो ण तुम जाणासि ? १५७ "तए ण से सीहे अणगारे रेवइ गाहावइणि एव वयासी-एव खल रेवई । मम धम्मायरिए धम्मोवदेसए समणे भगव महावीरे उप्पण्णनाणदसणधरे अरहा १५४ १. स० पा०-हट्टतुट्ठ जाव हियए। प्राप्तमुपात्तम् । २ भ० २।१०७ सूत्रे आदर्शपु अतुरियमचव- ३. ° पत्तिय (स)। लमसभते' इति पाठोस्ति । अत्र च प्रादर्शपु ४ स० पा०-जहा गोयमसामी जाव जेणेव । 'अतुरियमचवलमसभत' इति पाठोस्ति । ५ स० पा०-अतुरिय जाव जेणेव । उभयमपि रूप नास्ति अशुद्धमिति यथा ६. स० पा०-एव जहा खदए जाव जमओ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy