________________
पन्नरसमं सतं
प्रायोसणाहिं आओसइ, उच्चावयाहि उद्धसणाहिं उद्धसेति, उच्चावयाहि 'निन्भछणाहि निव्भछेति", उच्चावयाहिं निच्छोडणाहि निच्छोडेति, निच्छोडेत्ता एव वयासी- नटे सि कदाइ, विणढे सि कदाइ, भट्ठे सि कदाइ, नट्ठ-विणट्ट-भट्ठे
सि कदाइ, अज्ज न भवसि, नाहि ते ममाहितो सुहमत्थि' ।। गोसालेण सव्वाणुभूतिस्स भासरासीकरण-पदं १०४ तेण कालेण तेण समएण समणस्स भगवनो महावीरस्स अतेवासी पाईणजाण
वए' सव्वाणुभूती नाम अणगारे पगइभद्दए "पगइउवसते पगइपयणुकोहमाणमायालोभे मिउमद्दवसपन्ने अल्लीणे° विणीए धम्मायरियाणुरागेण एयमट्ट असद्दहमाणे उट्ठाए उद्वेइ, उद्वेत्ता जेणेव गोसाले मखलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता गोसाल मखलिपुत्ते एव वयासी-जे वि ताव गोसाला | तहारूवस्स समणस्स वा माहणस्स वा अतिय एगमवि पारिय' धम्मिय सुवयण निसामेति, से वि ताव वदति नमसति' 'सक्कारेति सम्माणेति° कल्लाण मगल देवय चेइय पज्जुवासति, किमग पुण तुम गोसाला | भगवया चेव पव्वाविए, भगवया चेव मुडाविए, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चेव वहुस्सुतीकए, भगवनो' चेव मिच्छ विप्पडिवन्ने ? त मा एव
गोसाला | नारिहसि गोसाला | सच्चेव ते सा छाया नो अण्णा ॥ १०५. तए ण से गोसाले मखलिपुत्ते सव्वाणुभूतिणा अणगारेण एव वुत्ते समाणे आसु
रुत्ते रुटे कुविए चडिक्किए मिसिमिसेमाणे सव्वाणुभूति अणगार तवेण तेएण
एगाहच्च कूडाहच्च भासरासि करेति ॥ १०६. तए ण से गोसाले मखलिपुत्ते सव्वाणुभूति अणगार तवेण तेएण एगाहच्च कूडा
हच्च भास रासि करेत्ता दोच्च पि समण भगव महावीर उच्चावयाहिं आओसणाहि प्रायोसइ', उच्चावयाहि उद्धसणाहि उद्धसेति, उच्चावयाहि निव्भछणाहि निभछेति, उच्चावयाहि निच्छोडणाहि निच्छोडेति, निच्छोडेत्ता एव वयासी-नट्रे सि कदाइ, विणढे सि कदाइ, भट्ठे सि कदाइ, नट्ठ-विणट्ठ-भट्ठ सि कदाइ, अज्ज न
भवसि, नाहि ते ममाहितो° सुहमत्थि ।। गोसालेण सुनक्खत्तस्स परितावण-पद १०७ तेण कालेण तेण समएण समणस्स भगवो महावीरस्स अतेवासी कोसलजाण
१. णिन्भच्छणाहिं गिन्भच्छेइ (ता)। २ सुहनत्थि (अ, स)। ३ पदीण ° (क, म); पडीण ° (ता, व)। ४. स० पा०-पगइभद्दए जाव विणीए ।
५. यारिय (अ, ता, व, म)। ६. स० पा०-नमसति जाव कल्लाण । ७. भगवया (क, ख, ता, व)। ८. स० पा०-पाओसइ जाव सुहमत्थि ।