________________
भगवई
५६० संखेज्जवित्थडेसु नरएसु उन्वट्टण-पदं ४. इमीसे ण भते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु सखेज्ज
वित्थडेसु नरएसु' एगसमएण केवतिया नेरइया उव्वट्टति ? केवतिया काउलेस्सा उब्वट्टति जाव केवतिया अणागारोवउत्ता उबट्टति ? गोयमा | इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु सखेज्जवित्थडेसु नरएसु एगसमएण जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेणं सखेज्जा नेरइया उव्वट्टति । जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेणं सखेज्जा काउलेस्सा उव्वट्टति । एव जाव सण्णी। असण्णी न उव्वति । जहण्णण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा भवसिद्धिया उव्वट्टति । एव जाव सुयअण्णाणी । विभगनाणी न उव्वट्टति, चक्खुदसणी न उव्वट्टति । जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा अचक्खदसणी उन्वति । एव जाव लोभकसाई। सोडदियोवउत्ता न उव्वट्टति, एव जाव फासिदियोवउत्ता न उव्वट्टति । जहण्णण एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोइदियोवउत्ता उव्वट्टति । मणजोगी न उव्वति, एव वडजोगी वि । जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा कायजोगी
उव्वद॒ति । एव सागारोवउत्ता, अणागारोव उत्ता।।। संखेज्जवित्थडेसु नरएसु सत्ता-पदं ५. इमीसे ण भते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेस संखेज्ज
वित्थडेसु नरएसु केवतिया नेरइया पण्णत्ता ? केवतिया काउलेस्सा जाव केवतिया अणागारोवउत्ता पण्णत्ता ? केवतिया अणतरोववण्णगा पण्णत्ता ? केवतिया परंपरोववण्णगा पण्णत्ता ? केवतिया अणतरोवगाढा पण्णत्ता ? केवतिया परपरोवगाढा पण्णत्ता ? केवतिया अणतराहारा पण्णत्ता ? केवतिया परपराहारा पण्णत्ता ? केवतिया अणतरपज्जत्ता पण्णत्ता ? केवतिया परपरपज्जत्ता पण्णत्ता? केवतिया चरिमा पण्णत्ता? केवतिया अचरिमा पण्णत्ता? गोयमा । इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु सखेज्जवित्थडेसु नरएसु सखेज्जा नेरइया पण्णत्ता, सखेज्जा काउलेस्सा पण्णत्ता, एवं जाव सखेज्जा सण्णी पण्णत्ता। असण्णी सिय अत्यि, सिय नत्थि । जइ अस्थि जहण्णणं एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा पण्णत्ता। संखेज्जा भवसिद्धिया पण्णत्ता । एवं जाव संखेज्जा परिग्गहसण्णोवउत्ता पण्णत्ता। इत्थिवेदगा नत्थि, पुरिसवेदगा नत्थि, सखेज्जा नपुसगवेदगा पण्णत्ता। एव कोह
१. निरतेसु (ता)।