SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ वारसम सत (नत्रम उद्देसो) १६५ सेकेणट्टे भते । एव वुच्चइ – नरदेवा - नरदेवा ? गोमा । जे इमे रायाणो चाउरतचक्कवट्टी' उप्पण्णसमत्तचक्करयणप्पहाणा 'नवनिहिपणो समिद्धकोंसा वत्तीस रायवर सहस्साणुयातमग्गा" सागरवरमेहलाहिवडणो मणुस्सिदा । से तेणट्टेण' 'गोयमा । एव वच्चइ० – नरदेवानरदेवा || १६६ सेकेणट्टेण भते । एव वुच्चइ - धम्मदेवा-धम्मदेवा ? गोमा । जे इमे अणगारा भगवतो रियासमिया' जाव' गुत्तबभयारी । से तेणट्टे' गोयमा । एव वुच्चड - धम्मदेवा-धम्मदेवा ॥ o १६७ सेकेणट्टे भते । एव वुच्चइ - देवातिदेवा' - देवातिदेवा ? गोयमा । जे इमे रहता भगवतो' उप्पण्णनाण-दसणधरा" रहा जिणा केवली तीयपच्चुप्पन्नमणागयवियाणया सव्वण्णू • सव्वदरिसी । से तेणट्टेण" • गोयमा । एव वुच्चइ ० – देवातिदेवा देवातिदेवा ॥ १६८ सेकेणट्टेण भते । एव वुच्चइ - भावदेवा - भावदेवा ? गोयमा । जे इमे भवणवइ-वाणमतर- जोइस - वेमाणिया देवा देवगतिनामगोयाइ कम्माइ वेदेति । से तेणट्टेण" गोयमा । एव वुच्चइ ० - भावदेवाभावदेवा ॥ O पच विह- देवाणं उववाय-पदं १६६. भवियदव्वदेवा ण भते । कोहिंतो उववज्जति - किं नेरइएहिंतो उववज्जति ? तिरिक्ख - मणुस्स - देवेहिंतो उववज्जति ? T गोयमा । नेरइएहितो उववज्जति, तिरिक्ख मणुस्स - देवे हितो वि उववज्जति । भेदो जहा वक्कतीए सव्वेसु उववाएयव्वा जाव" प्रणुत्तरोववाइय त्ति, नवरप्रसखेज्जवासाउयग्रकम्मभूमगत रदीवगसव्वट्टसिद्धवज्ज जाव अपराजियदेवेहितो वि रववज्जति" ॥ १ ते यस्माद् इति वाक्यशेप ( वृ ) । २ चिन्हाङ्कित पाठो वृत्ती नास्ति व्याख्यात । ३ स० पा०- - तेरणट्टेण जाव नरदेवा । ४ ते यस्माद् इति वाक्यशेष ( वृ) । ५ इरिया ० ( क ) । ६ भ० २।५५ । ७ स० पा०० - तेरराट्ठे जाव धम्म | ८ देवाधिदेवा ( अ, क, व, म, स) । ५७७ भगवता (ख, व, म), ते यस्मात् (बृ.) । १० स० पा० - उप्पन्ननारदसरणधरा सव्व । о ११ स० पा०-- तेणट्टेण जाव देवाति । १२ ते यस्मात् (वृ) । १३ स० पा० - तेणट्टेण जाव भाव • १४ प० ६ । -१५ जाव उववज्जति नो सव्वट्टसिद्धदेवे हितो उववज्जति (क, ख, ता, - - ) ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy