SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ अट्टमं सत (नवमो उद्देसो) वे उव्वियसरीरप्पयोगं पडुच्च ३८६. वेउव्वयसरी रप्पयोगवधे ण भते । कतिविहे पण्णत्ते ? गोमा । दुविहे पण्णत्ते, त जहा - एगिदियवे उब्वियसरी रप्पयोगबधे य पचे - दियवे उव्वियसरी रप्पयोगबधे य ॥ ३८७ जइ एगिदियवे उच्चियसरीरप्पयोगवधे कि वाउक्काइयएगिदियसरी रप्पयोगवधे ? श्रवाजक्काइयए गिदियसरी रप्पयोगवधे ? एव एण ग्रभिलावेण जहा प्रोगाहणसठाणे वेउव्वियसरीरभेदो तहा भाणियव्वो जाव'पज्जत्तासव्वट्टसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपचिदियवे उब्वियसरीरप्पयोगवधे य, अपज्जत्तासव्वट्टसिद्ध' प्रणुत्तरोववाइयकप्पातीयवेमाणियदेवपचिदियवेव्वियसरीरप्पयोगवधे य ॥ ३८८ वेउव्वियसरी रप्पयोगवधे ण भते । कस्स कम्मस्स उदएण ? गोयमा । वीरिय-सजोग-सद्दव्वयाए' पमादपच्चया कम्म च जोग च भव च ग्राउयं च लद्धि वा" पडुच्च वेउध्वियसरी रप्पयोगनामाए कम्मस्स उदएण वेव्वियसरी रप्पयोगवधे ॥ ३८६. वाउक्काइयएगिदियवेडव्वियसरी रप्पयोगपुच्छा । गोयमा । वीरिय-सजोग - सद्दव्वयाए एव चेव जाव लद्धि पडुच्च वाउक्काइयगिदिय वे उव्विय सरीरप्पयोग वधे || ० ३६० रयणप्पभापुढविने रइयर्पाचदियवे उब्वियसरी रप्पयोगबधे ण भंते ! कम्मस्स उदएण ? गोयमा । वीरिय-सजोग - सद्दव्वयाए जाव प्राउय वा पडुच्च रयणप्पभापुढवि ने रइयपचिदिय वे उव्वियसरी रप्पयोग • बधे, एव जाव अहेसत्तमाए ॥ ३६१. तिरिक्खजोणियपचिदियवेडव्वियसरीरपुच्छा । o ३७६ १. ०२१ । २. स० पा० ० सिद्ध जाव पयोगवधे । गोयमा । वीरिय-सजोग-सद्दव्वयाए जहा वाउक्काइयाण । मणुस्सर्पाचिदियवे उब्वियसरी रप्पयोगवधे एव चेव । असुरकुमारभवणवासिदेवपचिदियवेउव्वियसरीरप्पयोगवधे जहा रयणप्पभापुढविनेरइयाण । एव जाव थणियकुमारा । एव वाणमतरा । एव जोइसिया । एव सोहम्मकप्पोवया" वेमाणिया । एव जाव अच्चुयगेवेज्जकप्पातीया वेमाणिया । प्रणुत्तरोववाइयकप्पातीया वेमाणिया एव चेव । ३. स० पा० – सद्दव्वयाए जाव आउय । ४. वा लद्धि (अ), वा लद्धि वा (क, ता, व, ५ ६ ७ म,स) । स० पा० - ० वेउब्विय जाव बघे । - ° पुढवि जाव वधे । स० पा०—० • कप्पोवा (ता) | कस्स
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy