SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २३६ . भगवई १३ पुढवीकाइयाणं एवामेव पुच्छा, नवरं-इच्चेएणं सुभासुभेणं' करणेणं पुढविक्का इया करणो वेमायाए वेदण वेदेति, नो अकरणो ।। १४ ओरालियसरीरा सव्वे सुभासुभेण वेमायाए । - देवा सुभेण साय ॥ महावेदणा-महानिज्जरा-चउभंग-पदं १५ जीवा ण भते ! कि महावेदणा महानिज्जरा? महावेदणा अप्पनिज्जरा? अप्पवेदणा महानिज्जरा? अप्पवेदणा अप्पनिज्जरा ? गोयमा | अत्यंगतिया जीवा महावेदणा महानिज्जरा, अत्येगतिया जीवा महावेदणा अप्पनिज्जरा, अत्यंगतिया जीवा अप्पवेदणा महानिज्जरा, अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा ॥ १६. से केणद्वेण ? गोयमा । पडिमापडिवन्नए अणगारे महावेदणे महानिज्जरे। छट्ठ-सत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिज्जरा। सेलेसि पडिवन्नए अणगारे अप्पवेदणे महानिज्जरे । अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिज्जरा ॥ १७. सेवं भते । सेव भते ! त्ति । संगहणी-गाहा महावेदणे य वत्थे, कद्दम-खजणकए य अहिगरणी। तणहत्थे य कवल्ले, करण-महावेदणा जीवा ॥१॥ १ असुभेण (म)। ४. भ० ११५१ । २. विविधमात्रया कदाचित् साताम्, कदाचित् ५. अतोने 'सेवं भते ! सेव भते ! त्ति' पाठ __असातामित्यर्थ (वृ)। सर्वेषु आदर्शषु अस्ति, किन्तु सग्रहणी-गाथाया ३. सत्तमीसु (क, ता, व, म) । अनतर अस्य किं प्रयोजन न ज्ञायते ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy