SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २०२ भगवई महासुक्कागयदेव-पण्ह-पदं ८३. तेण कालेण तेण समएण महासुवकानो कप्पायो, महासामाणायो' विमाणाम्रो दो देवा महिड्ढिया जाव' महाणुभागा समणस्स भगवग्रो महावीरस्स अतियं पाउन्भूया । तए ण ते देवा समण भगव महावीर' वदति नमसति, मणसा चेव इम एयारूव वागरण पुच्छति८४ कति ण भते । देवाणुप्पियाण अतेवासीसयाइ सिझिहिति जाव' अत करेहिति? तए ण समणे भगव महावीरे तेहिं देवेहिं मणसा पट्टे तेसि देवाण मणसा चेव इम एयारूव वागरण वागरेइ-एव खलु देवाणुप्पिया! मम सत्त अतेवासीसयाइ सिज्झिहिंति जाव अत करेहिति । तए ण ते देवा समणेण भगवया महावीरेण मणसा पुढेण मणसा चेव इम एयारूव वागरण वागरिया समाणा हटुतु चित्तमाण दिया णदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण हियया समण भगव महावीर वदति नमसति, वंदित्ता नमसित्ता मणसा चेव सुस्सूसमाणा नमसमाणा अभिमुहा" 'विणएण पजलियडा पज्जूवासति ।। ८५ तेणं कालेणं तेण समएण समणस्स भगवो महावीरस्स जेट्रे अतेवासी इदभूई नाम अणगारे जाव अदूरसामते उड्ढजाणू' 'अहोसिरे झाणकोट्टोवगए सजमेण तवसा अप्पाण भावेमाणे विहरइ । तए ण तस्स भगवनो गोयमस्स झाणतरियाए वट्टमाणस्स इमेयारूवे अज्झत्यिए चितिए पत्थिए मणोगए सकप्पे समुप्पज्जित्था-एव खलु दो देवा महिड्ढिया जाव" महाणुभागा समणस्स भगवो महावीरस्स अतिय पाउन्सूया, त नो खलु अह ते देव जाणामि कयरात्रो कप्पामो वा सग्गाग्रो वा विमाणाप्रो वा कस्स वा अत्थस्स अट्टाए इह हव्वमागया ? त गच्छामि ण समण भगव महावीर वदामि नमसामि जाव" पज्जु वासामि, इमाइ च ण एयारूवाइ वागरणाइ पुच्छिस्सामि त्ति कटु एवं सपेहेइ, १ महासमारणाओ (अ, ब, म), महासग्गायो ६ स० पा०-हतुट्ठ जाव हियया। (स) । एकस्मिन्नादर्श 'महासग्गाओ' इति ७ स० पा.--अभिमुहा नाव पज्जुवासति । पाठो लभ्यते, किन्तु समवायागसूत्रस्य सप्त- ८ भ० १२६ । दशसमवायस्य (१८) सदर्भे 'महासामारणाओ' ६ स० पा०-उड्ढजाणू जाव विहरइ । इत्येव पाठ समीचीनोस्ति । १० स० पा०-अज्झत्यिए जाव समुप्पज्जित्था। २ भ० ३।४। ११ भ० ३।४। ३ महावीरं मणसा चेव (अ, स), महावीर १२. पादुन्भूता (क, व, म)। मणसा (व, म)। १३ देवा (ता, ब)। ४ X (क, ता, ब, म)। १४ भ० २।३०। ५. भ० २।७३।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy