________________
१६४
भगवई ४६. से भते । कि ससरीरी निक्खमइ ? असरीरी निक्खमइ ?
गोयमा | सिय ससरीरी निक्खमइ, सिय असरीरी निक्खमइ ।। ५० से केण?ण भते । एव वुच्चइ-सिय ससरीरी निक्खमइ ? सिय असरीरी
निक्खमइ? गोयमा | वाउयायस्स ण चत्तारि सरीरया पण्णत्ता, त जहा–ोरालिए वेउव्विए तेयए कम्मए । ओरालिय-वेउव्वियाइं विप्पजहाय तेयय-कम्मएहिं निक्खमइ । से तेणट्टेण गोयमा | एव वुच्चइ-सिय ससरीरी निक्खमइ, सिय
असरीरी निक्खमइ° ॥ प्रोदणादीरणं किसरीरत्त-पदं ५१ अह ण भते | अोदणे, कुम्मासे, सुरा-एए ण किसरीरा ति वत्तव्व सिया ?
गोयमा | अोदणे, कुम्मासे, सुराए य जे घणे दवे-एए ण पुव्वभावपण्णवण पडुच्च वणस्सइजीवसरीरा । तो पच्छा सत्थातीया, सत्थपरिणामिया, अगणिज्झामिया, अगणिझसिया', अगणिपरिणामिया अगणिजीवसरीरा ति वत्तव्व सिया। सुराए य जे दवे दव्वे-एए ण पुव्वभावपण्णवण पडुच्च आउजीव
सरीरा । तो पच्छा सत्थातीया जाव अगणिजीवसरीरा' ति वत्तव्व सिया ।। ५२ अह ण भते । अये, तबे, तउए, सीसए, उवले, कसट्टिया-एए ण किसरीरा ति
वत्तव्व सिया ? गोयमा ? अये, तवे, तउए, सीसए, उवले, कसट्टिया-एए ण पुव्वभावपण्णवणं पडुच्च पुढवीजीवसरीरा । तो पच्छा सत्थातीया जाव' अगणिजीवसरीरा ति
वत्तव्व सिया ॥ ५३ अह ण भते ! अट्ठी, अट्ठिज्झामे, चम्मे, चम्मज्झामे, रोमे, रोमज्झामे, सिंगे,
सिंगज्झामे, खुरे, खुरज्झामे, नखे, नखज्झामे- एए ण किंसरीरा ति वत्तव्व
सिया?
गोयमा । अट्ठी, चम्मे, रोमे, सिंगे, खुरे, नखे-एए ण तसपाणजीवसरीरा। अट्रिज्झामे, चम्मझामे, रोमज्झामे, 'सिंगज्झामे, खुरज्झामे, नखज्झामे"एए ण पूव्वभावपण्णवण पडुच्च तसपाणजीवसरीरा । तो पच्छा सत्थातीया जाव' 'अगणिजीवसरीरा ति वत्तव्व सिया ।।
१. भूसिया अगणिमेविया (अ, स) । वृत्तौ ३ भ० ५।५१ ।
अगणिभूमिया इति पदस्य अग्निना सेवितानि ४ सिंग-खुर-नखज्झामे (अ, ता, स)। वा इति वैकल्पिकोर्थ आसीत् सएव केषुचित् ५ भ० ५।५१ ।
उत्तरवाद”पु मूलपाठरूपेण स्वीकृतोभूत् । ६ अगणि त्ति (अ, स)। २. भगणिकायसरीरा (स)।