SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ মগবই २७४ १८० २७३ नागकुमाराण भते ! ' देवाण कइ देवा अाहेवच्च जाव विहरंति ?० गोयमा । दस देवा आहेवच्च जाव विहरति, त जहा-परणे ण नागकुमारिदे नागकुमारराया, कालवाले, कोलवाले,सेलवाले, संखवाले, भूयाणंदे नागकुमारिदे नागकुमारराया, कालवाले, कोलवाले, 'सखवाले, सेलवाले" || जहा नागकुमारिदाण एताए वत्तव्वयाए नोय एव इमाण नेयव्यसुवण्णकुमाराण-वेणुदेवे, वेणुदाली, चित्ते, विचित्ते, चित्तपक्खे, विचित्तपक्से । विज्जुकुमाराण-हरिकत-हरिस्सह-पभ-सुप्पभ-पभकत-सुप्पभकता। अग्गिकुमाराण-अग्गिसिह-अग्गिमाणव-तेउ-तेउसिह तेउकत-तेउप्पमा । दीवकुमाराण-पुण्ण-विसिट्ट'-रूय-रूयस-ख्यकत-त्यप्पभा । उदहीकुमाराण-जलकत-जलप्पभ-जल-जलरुय -जलकत-जलप्पभा । दिसाकुमाराण-अमितगति, अमितवाहण-तुरियगति-खिप्पगति-सीहगति-सीहविक्कमगती। वाउकुमाराण-वेलव-पभजण-काल-महाकाल-अजण-रिदा। थणियकुमाराणं-घोस-महाघोस-पावत्त-वियावत्त-नदियावत्त-महानदियत्ता। एव भाणियव्व जहा' असूरकूमारा।। २७५ पिसायकुमाराण भते । देवाण कइ देवा आहेवच्च जाव" विहरंति ? ० ___ गोयमा | दो देवा आहे वच्चं जाव विहरति, त जहासंगहणी-गाहा काले य महाकाले, सुरूव-पडिरूव-पुण्णभद्दे य । अमरवई माणिभद्दे, भीम य तहा महाभीमे ॥१॥ किन्नर-किंपुरिसे खलु, सप्पुरिसे खलु तहा महापुरिसे। अइकाय-महाकाए, गीयरई चेव गीयजसे ॥२॥ एते वाणमतराण देवाण ।। १. स० पा०-पुच्छा। तु ८ का ६ आ १० इत्यनेनाक्षरदशकेन २ भ० ३।४। दाक्षिणभवनपतीन्द्राणा प्रथमलोकपालनामानि ३. सेलवाले सखवाले (अ, क, म)। सूचितानि, वाचनान्तरे त्वेतान्येव गाथाया, ४. तेउसीह (अ)। साचेयम्-सोमे य १ महाकाले २ चित्त ३ ५. वसिट्ठ (ता, व); विस? (स) । प्पभ ४ तेउ ५ तह रुए चेव ६ । जल तह ७ ६. जलरूय (अ), जलरते (ठा० ४।१२२) । तुरिय गई य ८ काले आउत्त १० पढमा ७. भ० ३।२७२। उ ॥ एव द्वितीयादयोप्पयभ्यूह्या (व) । ८ अतोग्ने आदर्शेषु वृत्तौ च साकेतिक पाठो ६ स० पा०-पुच्छा। वर्तते । वृत्तिकृता तस्योल्लेख एव कृत - १०, भ० ३।४ । सो १ का २ चि ३ प्प ४ ते ५ रु ६ ज ५
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy