SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ भगवई ज ण मम इमाए एयारूवाए दिव्वाए देविड्ढीए' 'दिव्वाए देवज्जुतीए 'दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए ” उप्पि अप्पुस्सुए दिव्वाड भोगभोगाइ भुजमाणे विहरइ - एव सपेहेड, सपेहेत्ता सामाणियपरिसोववण्णए देवे सहावेइ, सद्दावेत्ता एव वयासी - केस ण एस देवाणुप्पिया ! अपत्थियपत्थए जाव दिव्वाइ भोगभोगाइ भुजमाणे विहरइ ? ११० तए ण ते सामाणियपरिसोववण्णगा देवा चमरेण असुरिंदेण असुररण्णा एवं वृत्ता समाणा हट्टतुटु चित्तमाणदिया दिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण° हियया करयलपरिग्गहिय दसनह सिरसावत्त मत्थए अजलि कट्टु जएण विजएण वद्धावेति, वद्धावेत्ता एव वयासी - एस ण देवाणुप्पिया ! सक्के देविदे देवराया जाव— दिव्वाइ भोगभोगाइ भुजमाणे विहरइ ॥ १४८ १११. तए ण से चमरे असुरिदे असुरराया तेसि सामाणियपरिसोववण्णगाण देवाण अतिए एयमट्टं सोच्चा निसम्म सुरुते रुट्ठे कुविए चडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववण्णगे देवे एव वयासी - अण्णे खलु भो ! से सक्के देविदे देवराया, अण्णे खलु भो । से चमरे सुरिंदे असुरराया, महिड्ढीए खलु भो ! से सक्के देविंदे देवराया, अप्पिड्ढीए खलु भो ! से चमरे असुरिदे असुरराया, त इच्छामिण देवाणुप्पिया ! सक्क देविंद देवराय सयमेव अच्चासाइत्तए ' त्ति कट्टु उसिणे उसिणव्भूए जाए यावि होत्था ॥ o ११२. तए ण से चमरे सुरिंदे असुरराया ओहि पउजइ', परजित्ता मम प्रोहिणा श्राभोएइ, ग्राभोत्ता इमेयारूवे ग्रज्झतिथए" चितिए पत्थिए मणोगए सकप्पे समुप्पज्जित्था — एव खलु समणे भगव महावीरे जबूदीवे दीवे भारहे वासे सुसुमारपुरे" नयरे ग्रसोगसडे” उज्जाणे असोगवरपायवस्स अहे पुढविसिलावट्टयसि अट्ठमभत्त परिहित्ता एगराइय महापडिम उवसपज्जित्ता ण विहरत्ति, त सेय खलु मे समण भगव महावीर णीसाए सक्क देविद देवराय सयमेव प्रच्चासाइत्तए त्ति कट्टु एव सपेहेइ, सपेहेत्ता सयणिज्जाश्रो" प्रभुटुइ, प्रभुट्टेत्ता देवदूस परिहे, परित्ता जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे १ सं० पा० – देवड्ढीए जाव दिव्वे । २ एतान्यपि सत्र सप्तम्यन्तानि विद्यन्ते । ३. स० पा० - हट्टु तुटु जाव हियया । ४. भ० ३।१०६ । ५. आसुरते ( अ, व ) 1 ६. अच्चामादेत्तए (अ, ता, व, म) । पदानि O ७. पयुजइ (ता) | ८ आलोएइ (व) 1 ६. अतोग्रे 'तस्स' इति पदमध्याहार्यम् । १०. स० पा० – अज्झत्थिए जाव समुप्पज्जित्था । ११. सुसमारपुरे (स) 1 १२. १३ सत्तणिज्जाओ (ता) । • वरणसडे (अ, क, ता, व, म, स) ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy