SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ तइयं सतं ( पढमो उद्देसो) १२६ महिड्ढीए जाव' एवइय च णं पभू विकुव्वित्तए, ईसाणे णं भंते । देविदे देवराया हिड्ढी ? एव तहेव', नवर - साहिए दो केवलकप्पे जबुद्दीवे दीवे, अवसेस तहेव ॥ २१. जइ ण भते । ईसाणे' देविदे देवराया एमहिड्ढीए जाव एवतिय च ण पभू विकुव्वित्तए, एव खलु देवाणुप्पियाण प्रतेवासी कुरुदत्तपुत्ते नाम अणगारे पगतिभद्दए जाव" विणीए अट्टमग्रमेण प्रणिक्खित्तेण, पारणए प्रायबिलपरिग्गहिएण तवोकम्मेण उड्ढ वाहाओ पगिज्भिय-पगिज्भिय सूराभिमुहे प्रायावणभूमीए आयावेमाणे बहुपडिपुणे छम्मासे सामण्णपरियाग पाउणित्ता, अद्धमासियाए सलेहुणाए अत्ताण भूसेत्ता, ' तीस भत्ताइ प्रणसणाए छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे काल किच्चा ईसाणे कप्पे सयसि विमाणसि उववायसभाए देवसयणिज्जसि देवदूसतरिए अगुलस्स प्रसखेज्जइभागमेत्तीए प्रोगाहणाए ईसाणस्स देविदस्स देवरण्णो सामाणियदेवत्ताए उववण्णे । जा तीसए वत्तव्वया" सच्चेव' परिसेसा कुरुदत्तपुत्ते वि नवर - सातिरेगे दो केवलकप्पे जबुद्दीवे दीवे, प्रवसेस त चेव । 1 एव सामाणिय-तावत्तीसग - लोगपाल - अग्गमहिसीण जाव' एस ण गोयमा । ईसाणस देविंदस्स देवरण्णो एगमेगाए अग्गमहिसीए देवीए प्रयमेयारूवे विसए विसय मेत्ते बुइए, नो चेव ण सपत्तीए विकुव्विसु वा विकुव्वति वा विकुव्विस्सति वा । २२ एव सणकुमारे वि, " नवर - चत्तारि केवलकप्पे जबुद्दीवे दीवे, अदुत्तर चण तिरियमसखेज्जे । एव" सामाणिय-तावत्तीसग लोगपाल - अग्गमहिसीण" । प्रसखेज्जे दीव-समुद्दे सव्वे विकुव्वति, सणकुमाराश्रो श्रारद्वा" उवरिल्ला लोगपाला " सव्वे वि सखेज्जे दीवसमुद्दे विकुव्वति ।। १ भ० ३।१६ २ भ० ३।१६ | ३ तीसा (ता) | ४ भ० ३ | ४ | ५ भ० ३।१७ । ६ भोसइत्ता ( म, व, स ), झोसेत्ता (ता, म) । ७ ८ भ० ३।१७ । सा० (ता) | भ० ३।५-७ । १० भ० ३।१६ । ११ भ० ३।५-७ । १२ यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथापि या सौधर्मोत्पन्ना समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ता सनत्कुमारदेवाना भोगाय सपद्यन्ते इति कृत्वाग्रमहिष्य इत्युक्तम् (वृ), इत्यपि सभाव्यते 'अग्ग महिसीरण' इति पाठ आदर्शेषु प्रवाहरूपेण आगतः, वृत्तिकृता सगत्यर्थं उक्तव्याख्या कृता । १३ आरद्ध ( अ ) । १४. लोगवाला (म) |
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy