SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ वीन सतं (पचमो उद्देसो) १४ तत्थ ण तुगियाए नयरीए वहवे समणोवासया परिवसति-अडढा दित्ता वित्थि ण्णविपुलभवण-सयणासण-जाणवाहणाइण्णा बहुधण-बहुजायरूव-रयया आयोगपयोगसपउत्ता विच्छड्डियविपुल भत्तपाणा वहुदासी-दास-गो-महिस-गवेलयप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्ण-'पावा आसव"-सवर-निज्जर-किरियाहिकरणवध-पमोक्खकुसला असहेज्जा देवासुरनागसुवण्ण जक्खरक्खस्सकिन्नरकिपुरिसगरुलगधव्वमहोरगादिएहि देवगणेहिं निग्गथाम्रो पावयणाओं' अणतिक्कमणिज्जा, निग्गथे पावयणे निस्सकिया निक्कखिया निन्वितिगिच्छा लट्ठा' गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अट्ठिामजपेम्माणुरागरत्ता" अयमाउसो निग्गथे पावयणे अछे अयं परमठे सेसे अणठे, ऊसियफलिहा अवगुयदुवारा" 'चियत्ततेउरघरप्पवेसा चाउद्दसट्ठसुद्दिट्ठपुण्णमासिणीसु" पडिपुण्ण पोसह सम्म अणुपालेमाणा, समणे निग्गथे फासु-एसणिज्जेण असण-पाण-'खाइम-साइमेण' वत्थपडिग्गह-कवल-पायपुछणेण पीढ-फलग-सेज्जा-सथारएण 'प्रोसह-भेसज्जेण'१५ पडिलाभेमाणा बहिं सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोवबासेहि अहापरिग्गहिएहि तवोकस्मेहि अप्पाण भावेमाणा विहरति ।। १. पावासव (ता)। वाक्यरचनायाः सम्बन्धयोजनार्थं च 'युक्ता २ निज्जरा (अ)। इति गम्यम्' इति उल्लिखितम् । किन्तु ३ °हिगरणकुसला (अ)। ओवाइय - रायपसेणइयसूत्रयोरवलोकनेन ४. प्पमोक्ख° (क, ता, म, स), मोक्ख° प्रतीयते असौ पाठ 'पडिलाभेमारणा' (व)। इति पदस्यानन्तर युज्यते । ओवाइयसूत्रे ५ असहेज्ज (अ, क, ता, व, म, स), असा- (१२०) 'पडिलाभेमाणे सीलव्वय-गुणहाय्यास्ते च ते देवादयश्चेति कर्मधारय वेरमण-पच्चक्खाण-पोसहोववासेहिं अहापअथवा व्यस्तमेवेदम् (वृ)। रिग्गहिएहिं तवोकम्मेहि अप्पाण भावेमाणे'। ६ °महोरगादी (अ, म, स)। रायपसेरणइयसूत्रे (६६८) 'पडिलाभमाणे ७. पवयणाओ (ब)। वहूहिं सीलव्वय-गुण-वेरमण-पच्चक्खाण८. निम्वितिगिछिया (ता)। पोसहोववासे हिं अप्पाण भावेमाणे ।' अनयो ६ लट्ठिा (ब)। पाठयोराधारेण अत्रापि असौ पाठ 'पडिला१० ° प्पेमाणुराव ° (ता)। भेमाणा' इति पदस्यानन्तर गृहीत । ११ अपगुय ° (क), अवगुत ° (म)। १३ चाउद्दसि ° (ता)। १२. चियत्ततेउरपरधर ० (ता) । अतोने सर्वेषु १४ खातिम-सातिमेण (ब, स) । आदर्शषु 'बहिं सीलव्वय-गुण-वेरामण- १५ X (क)। पच्चक्खाण-पोसहोववासेहिं' इति पाठो १६ अहापडि ° (स, वृ)। दृश्यते । वृत्तिकृतापि असी अत्रैव व्याखात ,
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy