SearchBrowseAboutContactDonate
Page Preview
Page 1107
Loading...
Download File
Download File
Page Text
________________ १०४६ भगवई ११३-१४० उद्देसा ७७ मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया ण भते ! को उववज्जति० ? एव एत्य वि मिच्छादिट्ठिअभिलावेण अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । ७८. सेव भते । सेव भते ! त्ति ।। १४१-१६८ उद्देसा ७६. कण्हपक्खियरासीजुम्मकडजुम्मनेरइयाण भते ! कत्रो उववज्जति० ? एवं एत्थ वि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा ।। ८०. सेवं भते ! सेव भंते ! त्ति ॥ १६६-१६६ उद्देसा ८१ सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया ण भंते | कनो उववज्जति ? एव एत्थ वि भवसिद्धियसरिसा अट्ठावीस उद्देसगा भवति । एव एए सव्वे वि छन्नउयं उद्देसगसय भवति रासीजुम्मसय जाव सुक्कलेस्ससुक्कपविखयरासीजुम्मकलि योगेवेमाणिया जाव८२. जइ सकिरिया तेणेव भवग्गहणेण सिज्झति जाव सव्वदुक्खाण अत करेति ? नो इणटे सम8॥ ८३ सेव भते ! सेव भते ! त्ति ॥ ८४. भगव गोयमे समणं भगव महावीर तिक्खुत्तो आयाहिण-पयाहिण करेइ, करेत्ता वदति नमसति, वदित्ता नमसित्ता एव वयासी-एवमेयं भते ! तहमेयं भंते ! अवितहमेय भते ! असदिद्धमेय भते ! इच्छियमेयं भंते । पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेय भते ! सच्चे ण एसमढे, जे ण तुम्भे वदह त्ति कटु अपव्ववयणा' खलु अरहता भगवंतो, समण भगव महावीर वंदति नमंसति, वदित्ता नमसित्ता संजमेण तवसा अप्पाण भावेमाणे विहरइ ।। ॥ इति भगवई समत्ता॥ ग्रथान कुलगाथा १६३१६ अक्षर १६ कुल अक्षर ६१८२२४ १. अपूतिवयणा (अ, क, ता, व, म)।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy