SearchBrowseAboutContactDonate
Page Preview
Page 1039
Loading...
Download File
Download File
Page Text
________________ ६७६ I ६२१ तेसि ण भते | जीवाणं कह सीहा गती, कहं सीहे गतिविस पण्णत्ते ? गोयमा । से जहानामए केइ पुरिसे तरुणे बलव एव जहा चोद्दसमसए पढमुद्देसए जाव' तिसमएण वा विग्गहेण उववज्जति । तेसि ण जीवाणं तहा सीहा गई, तहा सी गतिविस पण्णत्ते ॥ ६२२ तेण भते । जीवा कह परभवियाउय पकरेति ? गोयमा । ग्रज्झवसाणजोग निव्वत्तिएण करणोवाएण, एव खलु ते जीवा परभवियाउयं पकरेति ॥ भगवई ६२३ तेसि णं भते | जीवाण कह गती पवत्तइ ? 1 गोयमा । श्राउक्खएण, भवक्खएण, ठिइक्खएण, एव खलु तेसिं जीवाणं गती पवत्तति ॥ ६२४ ते ण भते । जीवा कि प्राइड्ढीए' उववज्जति ? परिड्ढीए उववज्जति ? गोयमा ! ग्राइड्ढी उववज्जंति, नो परिड्ढी उववज्जति ॥ ६२५ ते ण भते । जीवा कि श्रायकम्मुणा उववज्जति ? परकम्मुणा उववज्जति ? गोयमा | आयकम्मुणा उववज्जति, नो परकम्मुणा उववज्जति ।। ६२६ ते ण भते । जीवा किं प्रायप्पयोगेण उववज्जति ? परप्पयोगेण उववज्जंति ? गोयमा । श्रयप्पयोगेण उववज्जति, नो परप्पयोगेण उववज्जति ॥ ६२७. असुरकुमारा ण भते । कह उववज्जति ? जहा नेरइया तहेव निरवसेस जाव नो परप्पयोगेण उववज्जति । एव एगिदियवज्जा जाव वेमाणिया । एगिंदिया एवं चेव, नवर - चउसमइओ विग्गहो । सेस त चेव ॥ ६२८ सेव भते । सेव भते । त्ति जाव विहरइ ॥ ६- १२ उद्देसा ६२९ भवसिद्धियने रइया ण भते । कह उववज्जति ? गोयमा ! से जहानामए पवए पवमाणे, अवसेस त चेव जाव वेमाणि ॥ ६३० सेव भते । सेव भते । त्ति ॥ ६३१ ग्रभवसिद्धियनेरइया ण भते ! कह उववज्जति ? गोयमा । से जहानामए पवए पवमाणे, अवसेस त चेव । एव जाव वेमाणिए ॥ ६३२ सेव भंते ! सेवं भते ! त्ति ॥ १. भ० १४।३ । २. आयड्ढी (ता) |
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy