SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
After the seven steps, the groom should touch the seven sacred places with his right thumb, holding the bride's right thumb, while reciting the mantra, "Om Sajate Swaha." This is the mantra for touching the seven sacred places with the bride's thumb. || 6 || Then, after the final offering, the priest should recite the auspicious words and lead the couple in circumambulation. He should perform the rituals of offering water, flowers, prostrations, apologies, blessings, and ashes. "Om Bhagavataam Mahapurushaanaam Tirthakaraanaam Taddeeshaanaam Ganadharaanaam Shepakevalinaam Paaschaatyakevalinaam Bhavanavaasinaam Idra Vyantarajyotishka Indraah Kalpaadhipha Indraah Sambhoo ya Sarve'pyaagata Agni Kundake Chaturasra Trikonavartulake Va Agniindrasya Moulerudhritam Divyam Ami Tatra Praneeteindraadeenaam Teshaam Gaarhapatyaahavanee yau Dakshinagnir iti Naamaani Triddha Vikalp ya Hi Shreekhandadevadhaadheistaraam Prajvalya Taanahedaadhimurtihn Ratna Trayaroop aanvichintyotsavena Mahata Sampoojya Pradakshinikrutya Tato Divyam Bhasmaadaaya. Lalaate Doh Kanthhe Hridaye Samalabhya Pramoderan Tadvadidaani Taanageen Hutvaa Divyaidravyaistasmaatpunyam Bhasma Samaahrutama nayordampatyoscha. (Etaabhyaam Dampatibhyaam) Bhavyebhyah Sarvebhyo Dee yate Tatas Shrey o Vidheyaat. Kalyana Kriyaat. Sarvaanyapi Bhadraani Padeyaat. Saddharmashre evalayur aarogyaishvaryaabhivruddhirast u. Bhasmapradaanmantro'yam. "Saptapadeeke Anantar Upaadhyaaya Purnnaahuti Deve. Antameen Punnyaahvaachan Padhe Aur Var-Vadhuuko: Amiki Pradakshinaa Karaave. Tathaa Shaantidhaara, Pushpaanjali, Prannaam, Kshamaapanaa, Aashiervaad, Bhasmapradaan Aadi Kriyaaein Kare. "Om Bhagavataam Mahapurushaanaam Tirthakaraanaam". Ityaadi Mantra Padhakar Kundameense Bhasma Lekar Dampatiko Aur Upasthit Sab Sajano ko Deve. Yah Bhasma Pradaan Karneka Mantra Hai. Aashiervaad. Manoraathaah Santu Manojnasampadah, Satkirtayah Sampati Sambhavan tu Vah. Vrajan tu Vighnaa Nidhanam Balishtha, Jineshwara Shreepaadpoojanaadvah. || 141 || Shaantih Shirodhrtajineshwara Shaasanaanaam, Shaantinirantaratapobharbhaavitaanaam. Shaantih Kashayajayajrumbhitavaibhavaanaam, Shaantih Swaabhaavamahimaanam Upaagataanaam. || 142 || Jeevan tu Samyamasudharasapaanatrupta, Nandantu Shuddhasahajo dayasumasannaah. Siddhyantu Siddhamukhasangakrutaabhiyoga,-'Stivaastapan tu Jagataam Tritaye Zinaagnaah. || 143 || Shreeshaantirast u Shivam astu Jayo'stu Nitya,- Maarogyam astu Tava Pushtisamriddhirast u. Kalyanam Astvabhimukhasya Cha Vruddhirast u, Deerghaayurastu Kulagotradhanam Sadaastu. || 144 || .' Ityaaashi rdaanamaachaaryena Karyam. || : The householder priest should recite these verses and give blessings. The meaning of these verses is that you should have the desired, beautiful wealth. Your fame should spread throughout the world. By the grace of the worship of the lotus feet of Shri Jinendradev, you should have powerful destroyers of powerful obstacles.
Page Text
________________ VAMANAawanv .. ... सोमसेनभट्टारकविरचितउक्त विधिके अनन्तर शिलाके ऊपर स्थापित किये हुए अक्षतके पुंजोंको वर अपने हाथसे कन्याका दाहिना अंगुष्ठ पकड़कर स्पर्शन करावे । और 'ॐ सजातये स्वाहा' इत्यादि मंत्र पढ़े | यह सप्त परमस्थानोंको कन्याके अंगूठेसे स्पर्शन करनेका मंत्र है ॥ ६ ॥ . ततः पश्चात्पूर्णाहुति अन्ते पुण्याहं निगद्य प्रदक्षिणां कारयेत् । शांतिधारा पुष्पाञ्जलिपणामौ भक्त्या क्षमापना आशिपो भस्ममदानम् । तद्यथा ॐ भगवतां महापुरुषाणां तीर्थकराणां तद्देशानां गणधराणां शेपकेवलिनां पाश्चात्यकेवलिनां भवनवासिनामिद्रा व्यन्तरज्योतिष्का इन्द्राः कल्पाधिपा इन्द्राः सम्भूय सर्वेऽप्यागता अग्निकुंडके चतुरस्रत्रिकोणवर्तुलके वा अग्नीन्द्रस्य मौलेरुद्धृतं दिव्यममि तत्र प्रणीतेन्द्रादीनां तेषां गार्हपत्याहवनीयौ दक्षिणाग्निरिति नामानि त्रिधा विकल्प्य हि श्रीखण्डदेवदाधेिस्तरां प्रज्वाल्य तानहेदादिमूर्तीन् रत्नत्रयरूपान्विचिंत्योत्सवेन महता सम्पूज्य प्रदक्षिणीकृत्य ततो दिव्यं भस्मादाय. ललाटे दोः कण्ठे हृदये समालभ्य प्रमोदेरन् तद्वदिदानी तानगीन् हुत्वा दिव्यैद्रव्यैस्तस्मात्पुण्यं भस्म समाहृतमनयोर्दम्पत्योश्च । ( एताभ्यां दम्पतीभ्यां ) भव्येभ्यः सर्वेभ्यो दीयते ततः श्रेयो विधेयात् । कल्याण क्रियात् । सर्वाण्यपि भद्राणि पदेयात् । सद्धर्मश्रीवलायुरारोग्यैश्वर्याभिवृद्धिरस्तु । भस्मप्रदानमन्त्रोऽयम् । 'सप्तपदीके अनंतर उपाध्याय पूर्णाहुति देवे। अन्तमें पुण्याहवाचन पढ़े और वर-वधूको : अमिकी प्रदक्षिणा करावे । तथा शान्तिधारा, पुष्पांजलि, प्रणाम, क्षमापना, आशीर्वाद, भस्मप्रदान आदि क्रियाएं करे। "ॐ भगवतां महापुरुषाणां तीर्थकराणां". इत्यादि मंत्र पढ़कर कुंडमेंसे भस्म लेकर दंपतिको और उपस्थित सब सजनोंको देवे । यह भस्म प्रदान करनेका मंत्र है। . आशीर्वाद । मनोरथाः सन्तु मनोज्ञसम्पदः, सत्कीर्तयः सम्पति सम्भवन्तु वः । व्रजन्तु विघ्ना निधनं बलिष्ठा, जिनेश्वरश्रीपदपूजनाद्वः ॥ १४१ ।। शान्तिः शिरोधृतजिनेश्वरशासनानां, शान्तिनिरन्तरतपोभरभावितानाम् । शान्तिः कषायजयजृम्भितवैभवानां, शान्तिः स्वभावमहिमानमुपागतानाम् ॥१४२ ॥ जीवन्तु संयमसुधारसपानतृप्ता, नन्दन्तु शुद्धसहजोदयसुमसन्नाः। सिद्ध्यन्तु सिद्धमुखसङ्गकृताभियोगा,-'स्तीवास्तपन्तु जगतां त्रितये ज़िनाज्ञाः ॥१४॥ श्रीशान्तिरस्तु शिवमस्तु जयोऽस्तु नित्य,- मारोग्यमस्तु तव पुष्टिसमृद्धिरस्तु । कल्याणमस्त्वभिमुखस्य च वृद्धिरस्तु, दीर्घायुरस्तु कुलगोत्रधनं सदास्तु ॥१४४॥ .' इत्याशीर्दानमाचार्येण कार्यम् ।। : इन श्लोकोंको पढ़कर गृहस्थाचार्य आशीर्वाद दे। इन आशीर्वादके श्लोकोंका भाव यह हैं कि, मनचाही मनोज्ञ संपत्ति तुम्हारे होवे । तुम्हारी सुकीर्ति जगतमें फैले । श्री जिनंदेवके चरणकमलोंकी . पूजाके प्रभावसे तुम्हारे बलवान्से बलवान् विघ्न नाशको प्राप्त होवें । जिनेश्वरदेवके शासनको धारण
SR No.010851
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherJain Sahitya Prakashak Samiti
Publication Year
Total Pages438
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy