SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ६६.] -प्रवचनसार: ३५७ अथ श्रामण्येनाधिकं हीनमिवाचरतो विनाशं दर्शयति गुणदोधिगस्स विणयं पडिच्छणो जो वि होमि समणो त्ति। ' होजं गुणाधरो जदि सो होदि अणंतसंसारी ॥६६॥ . गुणतोऽधिकस्य विनयं प्रत्येषको योऽपि भवामि श्रमण इति । भवन् गुणाधरो यदि स भवत्यनन्तसंसारी ॥६६॥ श्रुतानां श्रुतफलं नास्ति तपोधनानां तपःफलं चेति ॥ ६५ ॥ अत्राह शिष्यः-अपवादव्याख्यानप्रस्तावे शुभोपयोगो व्याख्यातः पुनरपि किमर्थ अत्र व्याख्यानं कृतमिति । परिहारमाह-- युक्तमिदं भवदीयवचनं किंतु तत्र सर्वत्यागलक्षणोत्सर्गव्याख्याने कृते सति तत्रासमर्थतपोधनैः कालापेक्षया किमपि ज्ञानसंयमशौचोपकरणादिकं ग्राह्यमित्यपवादव्याख्यानमेव मुख्यम् । अत्र तु यथा भेदनयेन सम्यग्दर्शनज्ञानचारित्रतपश्चरणरूपा चतुर्विधाराधना भवति । सैवाभेदनयेन सम्यक्त्वचारित्ररूपेण द्विधा भवति । तत्राप्यभेदविवक्षया पुनरेकैव वीतरागचारित्राराधना । तदा भेदनयेन सम्यग्दर्शनसम्यग्ज्ञानसम्यक्चारित्ररूपनिविधमोक्षमार्गो भवति । स एवाभेदनयेन श्रामण्यापरमोक्षमार्गनामा पुनरेक एव स चाभेदरूपो मुख्यवृत्त्या 'एयग्गगदो समणो' इत्यादि चतुर्दशगाथामिः पूर्वमेव व्याख्यातः । अयं तु भेदरूपो मुख्यवृत्त्या शुभोपयोगरूपेणेदानी व्याख्यातो नास्ति पुनरुक्तदोष इति । एवं समाचारविशेषविवरणरूपेण चतुर्थस्थले गाथाष्टकं गतम् । अथ स्वयं गुणहीनः सन्नपरेषां गुणाघिकानां योऽसौ विनयं वाञ्छति तस्य गुणविनाशं दर्शयति-स होदि अणंतसंसारी स कथंचिदनन्तसंसारे संभवति । यः किं करोति । पडिच्छगो जो वि प्रत्येषको यस्तु अभिलाषकोऽपेक्षक इति । कम् । विणयं वन्दनादिविनयम् । कस्य संबन्धिनम् । गुणदोधिगस्स बाह्याभ्यन्तररत्नत्रयगुणाभ्यामधिकस्यान्यतपोधनस्य । केन कृत्वा । होसि समणो त्ति अहमपि श्रमणो भवामीत्यभिमानेन गर्वेण । यदि किम् । होज गुणाधरो जदि निश्चयव्यवहाररतंत्रयगुणाभ्यां हीनः खयं यदि चेद्भवतीति । अयमत्रार्थः-यदि चेद्गुणाधिकेभ्यः सकाशाद्गर्वेण पूर्व विनयवाञ्छां करोति पश्चाद्विवेकवलेनात्मनिन्दां करोति तदानन्तसंसारी न भवति चारित्री होता है ॥६५॥ आगे जो यतिपनेसे उत्कृष्ट है, उसको जो अपनेसे हीन आचरे वह अनंतसंसारी है, यह दिखलाते हैं-य:] जो मुनि [ अहं श्रमणः ] मैं यती [ भवामि ] हूँ, [इति ] ऐसे अभिमानसे [गुणतः अधिकस्य ] ज्ञान संयमादि गुणोंकर उत्कृष्ट महामुनियोंसे [विनयं] आदरको प्रत्येषकः] चाहता है, वह [यदि ] जो [गुणाधरः] गुणोंको नहीं धारण करनेवाला [ भवन् ] हुआ संता [ सः] झूठे गर्वका करनेवाला, वह [अनंतसंसारी ] अनंत संसारका भोगने वाला [भवति ] होता है । भावार्थ-जो कोई महामुनिके पाससे अपना विनय चाहता है, और कहता है, क्या हुआ जो ये गुणोंसे अधिक हैं, मैं भी तो यति हूँ, ऐसा
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy