SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ३५२ -रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० ६०यौगपद्यपरिणतिनिवृत्तैकाग्र्यात्मकसुमार्गभागी स श्रमणः स्वयं परस्य मोक्षपुण्यायतनत्वादविपरीतकारणं कारणमविपरीतं प्रत्येयम् ॥ ५९ ॥ अथाविपरीतफलकारणं कारणमविपरीतं व्याख्याति असुभोवयोगरहिदा सुद्धवजुत्ता सुहोवजुत्ता वा । णित्थारयंति लोगं तेसु पसत्थं लहदि भत्तो ॥६०॥ अशुभोपयोगरहिताः शुद्धोपयुक्ता शुभोपयुक्ता वा । निस्तारयन्ति लोकं तेषु प्रशस्तं लभते भक्तः ॥ ६ ॥ यथोक्तलक्षणा एव श्रमणा मोहद्वेषाप्रशस्तरागोच्छेदादशुभोपयोगवियुक्ताः सन्तः सकलकषायोदयविच्छेदात् कदाचित् शुद्धोपयुक्ताः प्रशस्तरागविपाकात्कदाचिच्छुभोपयुक्ताः स्वयं मोक्षायतनत्वेन लोकं निस्तारयन्ति तद्भक्तिभावानां प्रवृत्तप्रशस्तभावा भवन्ति परे च पुण्यभाजः ॥ ६०॥ पापत्वेन सर्वधार्मिकसमदर्शित्वेन गुणग्रामसेवकत्वेन च खस्य मोक्षकारणत्वात्परेषां पुण्यकारणत्वाचेत्थंभूतगुणयुक्तः पुरुषः सम्यग्दर्शनज्ञानचारित्रैकाग्र्यलक्षणनिश्चयमोक्षमार्गस्य भाजनं भवतीति ॥ ५९॥ अथ तेषामेव पात्रभूततपोधनानां प्रकारान्तरेण लक्षणमुपलक्षयतिशुद्धोपयोगशुभोपयोगपरिणतपुरुषाः पात्रं भवन्तीति । तद्यथा-निर्विकल्पसमाधिबलेन शुभाशुभोपयोगद्वयरहितकाले कदाचिद्वीतरागचारित्रलक्षणशुद्धोपयोगयुक्ताः कदाचित्पुनर्मोहद्वेषाशुभरोगरहितकाले सरागचारित्रलक्षणशुभोपयोगयुक्ताः सन्तो भव्यलोकं निस्तारयन्ति, तेषु च भव्यो भक्तो भव्यवरपुण्डरीकः प्रशस्तफलभूतं स्वर्ग लभते परंपरया मोक्षं चेति भावार्थः अर्थात् अनंत नयस्वरूप अनेक धर्मोमें पक्षपाती नहीं हो, मध्यस्थ हो, और [गुणसमितितोपसेवी ] ज्ञानादि अनेक गुणोंके समूहका सेवनेवाला हो। भावार्थ-पूर्वोक्त गुणों सहित ऐसे महापुरुष मुनि तारने में समर्थ हैं, आप और दूसरेको पुण्य और मोक्ष देनेके ठिकाने हैं। ऐसा यह उत्तम पात्र उत्तम फलका कारण समझना ॥ ५९॥ आगे फिर भी उत्तम फलका उत्तम कारण दिखलाते हैं-[अशुभोपयोगरहिताः] खोटे रागरूप मोह द्वेषभावोंसे रहित हुए ऐसे [शुद्धोपयुक्ताः ] सकल कषायोंके उदयके अभावसे कोई शुद्धोपयोगी [ वा] अथवा [शुभोपयुक्ताः ] उत्तम रागके उदयसे कोई शुभोपयोगी इस तरह दोनों प्रकारके मुनि [ लोकं] उत्तम भव्य जीवोंको [निस्तारयन्ति ] तारते हैं । [तेषु ] उन दोनों तरहके मुनियोंका [ भक्तः] सेवक महापुरुष [प्रशस्तं ] उत्तम स्थानको [ लभते ] पाता है । भावार्थ-ये उत्तम मुनि 'आप मोक्षके ठिकाने हैं, इसलिये जगतके उद्धार करनेवाले हैं, जो इन मुनियोंकी भक्ति करता है, वह उत्तम भावों सहित होता है, और जो अनुमोदना करता है,
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy