SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ - रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० ४९दर्शनज्ञानोपदेशः शिष्यग्रहणं च पोषणं तेषाम् । चर्या हि सरागाणां जिनेन्द्रपूजोपदेशश्च ॥४८॥ अनुजिघृक्षापूर्वकदर्शनज्ञानोपदेशप्रवृत्तिः शिष्यसंग्रहणप्रवृत्तिस्तत्पोषणप्रवृत्तिर्जिनेन्द्रपूजोपदेशप्रवृत्तिश्च शुभोपयोगिनामेव भवन्ति न शुद्धोपयोगिनाम् ॥ ४८॥ अथ सर्वा एव प्रवृत्तयः शुभोपयोगिनामेव भवन्तीत्यवधारयति उवकुणदि जो वि णिचं चावण्णस्स समणसंघस्स । कायविराधणरहिदं सो वि सरागप्पधाणो से ॥४९॥ उपकरोति योऽपि नित्यं चातुर्वर्णस्य श्रमणसंघस्य । कायविराधनरहितं सोऽपि सरागप्रधानः स्यात् ॥ ४९ ॥ प्रवृत्तयो भवन्ति न च शुद्धोपयोगिनामिति प्ररूपयति-दसणणाणुवदेसो दर्शनं मूढत्रयादिरहितं सम्यक्त्वं ज्ञानं परमागमोपदेशः तयोरुपदेशो दर्शनज्ञानोपदेशः सिस्सग्गहणं च पोसणं तेसिं रत्नत्रयाराधनाशिक्षाशीलानां शिष्याणां ग्रहणं स्वीकारस्तेषामेव पोषणमशनशयनादिचिन्ता चरिया हि सरागाणं इत्थंभूता चर्या चारित्रं भवति हि स्फुटम् । केषाम् । सरागाणां धर्मानुरागचारित्रसहितानाम् । न केवलमित्थंभूता जिणिंदपूजोवदेसो य यथासंभवं जिनेन्द्रपूजादिधर्मोपदेशश्चेति । ननु शुभोपयोगिनामपि कापि काले शुद्धोपयोगभावना दृश्यते शुद्धोपयोगिनामपि वापि काले शुभोपयोगभावना दृश्यते । श्रावकाणामपि सामायिकादिकाले शुद्धभावना दृश्यते तेषां कथं विशेषो भेदो ज्ञायत इति । परिहारमाह-युक्तमुक्तं भवता परं किंतु ये प्रचुरेण शुभोपयोगेन वर्तन्ते यद्यपि कापि काले शुद्धोपयोगभावनां कुर्वन्ति तथापि शुभोपयोगिन एव भण्यन्ते । येऽपि शुद्धोपयोगिनस्ते यद्यपि कापि काले शुभोपयोगेन वर्तन्ते तथापि शुद्धोपयोगिन एव । कस्मात् । बहुपदस्य प्रधानत्वादाम्रवननिम्बवनवदिति ॥ ४८ ॥ अथ काश्चिदपि या प्रवृत्तयस्ताः शुभोपयोगिनामेवेति नियमति-उवकुणदि जो वि णिच्चं निश्चयकर [सरागाणां] शुभोपयोगी मुनियोंकी [चर्या] यह क्रिया है, जो कि, [दर्शनज्ञानोपदेशः] सम्यग्दर्शन सम्यग्ज्ञानका उपदेश देना, [ शिष्यग्रहणं] शिष्य-शाखाओंका संग्रह करना, [च तेषां पोषणं ] और उन शिष्योंका समाधान करना, [च ] और [जिनेन्द्रपूजोपदेशः] भगवान् वीतरागकी पूजाका उपदेश देना, इत्यादि । भावार्थ-पूर्व कहीं जो क्रियायें वे शुभोपयोगी मुनिके होती हैं, शुद्धोपयोगियोंके नहीं होती, क्योंकि शुद्धोपयोगी वीतराग हैं, और शुभोपयोगी सराग हैं, इसलिये इनके धर्मानुरागसे ऐसी इच्छा होती है, कि जीव धर्मको ग्रहण करें, तो बहुत अच्छा है, ऐसा जानकर ज्ञान दर्शनका उपदेश देते हैं, शिष्योंको रखते हैं, पोषते हैं, भगवान्की भक्तिका उपदेश करते हैं, ऐसी शुभोपयोगी मुनिकी क्रियायें हैं ॥४८॥ आगे समस्त वैयावृत्त्यादिक क्रियायें शुभोपयोगियोंके भी नहीं होती, यह कहते हैं-[यः अपि] जो मुनि
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy