SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ३४० - रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० ४६कषायत्वादनास्त्रवा एव । इमे पुनरनवकीर्णकषायकणत्वात्सास्वा एव । अत एव च शुद्धोपयोगिभिः समममी न समुच्चीयन्ते केवलमन्वाचीयन्त एव ॥ ४५ ॥ अथ शुभोपयोगिश्रमणलक्षणमासूत्रयति अरहंतादिसु भत्ती वच्छलदा पवयणाभिजुत्तेसु। विजदि जदि सामपणे सा सुहजुत्ता भवे चरिया ॥ ४६॥ __अर्हदादिषु भक्तिवत्सलता प्रवचनाभियुक्तेषु । विद्यते यदि श्रामण्ये सा शुभयुक्ता भवेञ्चर्या ॥ ४६॥ सकलसंगसन्यासात्मनि श्रामण्ये सत्यपि कषायलवावेशवशात् वयं शुद्धात्मवृत्तिमात्रेणावस्थातुमशक्तस्य परेषु शुद्धात्मवृत्तिमात्रेणावस्थितेष्वहंदादिषु शुद्धात्मवृत्तिमात्रावस्थितिप्रतिपादकेषु प्रवचनाभियुक्तेषु च भक्त्या वत्सलतया च प्रचलितस्य तावन्मात्ररागप्रशुभोपयोगिनो मिथ्यात्वविषयकषायरूपाशुभास्रवनिरोधेऽपि पुण्यात्रवसहिता इति भावः ॥४५॥ अथ शुभोपयोगिश्रमणानां लक्षणमाख्याति-सा सुहजुत्ता भवे चरिया सा चयों शुभयुक्ता भवेत् । कस्य । तपोधनस्य । कथंभूतस्य । समस्तरागादिविकल्परहितपरमसमाधौ स्थातुमशक्यस्य । यदि किम् । विजदि जदि विद्यते यदि चेत् । क । सामण्णे श्रामण्ये चारित्रे । किं विद्यते। अरहंतादिसु भत्ती अनन्तगुणयुक्तेप्वर्हत्सिद्धेषु गुणानुरागयुक्ता भक्तिः वच्छलदा वत्सलस्य भावो वत्सलता वात्सल्यं विनयोऽनुकूलवृत्तिः । केषु विषयेषु । पवयणाभिजुत्तेसु प्रवचनाभियुक्तेषु । प्रवचनशब्देनात्रागमो भण्यते संघो वा तेन प्रवचनेनाभियुक्ताः प्रवचनाभियुक्ता आचार्योपाध्यायसाधवस्तेष्विति । एतदुक्तं भवति-खयं शुद्धोपयोगलक्षणे परमसामयिके स्थातुमसमर्थस्यान्येषु शुद्धोपयोगफलभूतकेवलज्ञानेन परिणतेषु तथैव शुद्धोपयोगाराधकेषु च है, सास्रव है । इसलिये शुद्धोपयोगीके वराबर नहीं है, जघन्य है ॥ ४५ ॥ आगे शुभोपयोगी मुनिका लक्षण कहते हैं-[यदि] जो [ श्रामण्ये ] मुनि-अवस्थामें [ अहंदादिषु भक्तिः ] अरहंतादि पंचपरमेष्ठियोंमें अनुराग और [प्रवचनाभियुक्तेषु] परमागमकर युक्त शुद्धात्म स्वरूपके उपदेशक महा मुनियोंमें [ वत्सलता] प्रीति अर्थात् जिस तरह गौ अपने बछड़ेमें अनुरागिणी होती है, उसी तरह [विद्यते] प्रवर्ते, तो [सा] वह [शुभयुक्ता] शुभ रागकर संयुक्त [चर्या ] आचारकी प्रवृत्ति [ भवेत् ] होती है। भावार्थ-जो मुनि समस्त परिग्रहके त्याग करनेसे मुनि-अवस्थाको भी प्राप्त है, परंतु कपाय अंशके उदयवशसे आप शुद्धात्मामें स्थिर होनेको अशक्त है, तो वह मुनि, जो शुद्धात्मस्वरूपके उपदेष्टा हैं, उनमें भक्तिसे प्रीतिकरके प्रवर्तता है, उस मुनिके इतनी ही रागप्रवृत्तिकर परद्रव्यमें प्रवृत्ति होती है, और वह शुद्धात्म तत्त्वकी स्थिरतासे चलित होता है। ऐसे मुनिके शुभोपयोगरूप चारित्रभाव जानना । ये ही पंचपरमेष्ठियोंमें भक्ति, सेवा, प्रीति, शुभोपयोगी मुनीश्वरका
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy