SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ २९८ - रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० २१कथं तस्मिन्नास्ति मूर्छा आरम्भो वा असंयमस्तस्य । तथा परद्रव्ये रतः कथमात्मानं प्रसाधयति ॥ २१ ॥ उपधिसद्भावे हि ममत्वपरिणामलक्षणाया मूर्छायास्तद्विषयकर्मप्रक्रमपरिणामलक्षणस्यारम्भस्य शुद्धात्मरूपहिंसनपरिणामलक्षणस्यासंयमस्य वावश्यं भावित्वात्ततोपधिद्वितीयस्य परद्रव्यरतत्वेन शुद्धात्मद्रव्यप्रसाधकत्वाभावाच ऐकान्तिकान्तरङ्गच्छेदत्वमुपधेरवधार्यत एव । इदमत्र तात्पर्यमेवंविधत्वमुपधेरवधार्य स सर्वथा सन्न्यस्तव्यः ॥ २१॥ अथ कस्यचित्कचित्कदाचित्कथंचित्कश्चिदुपधिरप्रतिषिद्धोऽप्यस्तीत्यपवादमुपदिशति छेदो जेण ण विज दि गहणविसग्गेसु सेवमाणस्स। समणो तेणिह वदृदु कालं खेत्तं वियाणित्ता ॥ २२॥ यथा भवति । किं कृत्वा । आतपे निक्षिप्य । किं तत् । पत्थं च चेलखंडं पात्रं वस्त्रखण्ड वा विभेदि निर्भयशुद्धात्मतत्त्वभावनाशून्यः सन् बिभेति भयं करोति । कस्मात्सकाशात् । परदो य परतश्चौरादेः पालयदि परमात्मभावनां न पालयन्न रक्षयन्परद्रव्यं किमपि पालयतीति तृतीया गाथा ॥ ३-५ ॥ अथ सपरिग्रहस्य नियमेन चित्तशुद्धिर्नश्यतीति विस्तरेणाख्याति-विध तम्हि णत्थि मुच्छा परद्रव्यममत्वरहितचिच्चमत्कारपरिणतेर्विसदृशमूर्छा कथं नास्ति अपि त्वस्त्येव । क । तस्मिन् परिग्रहाकासितपुरुषे आरंभो वा मनोवचनकायक्रियारहितपरमचैतन्यप्रतिबन्धक आरम्भो वा कथं नास्ति किं त्वस्त्येव असंजमो तस्स शुद्धात्मानुभूतिविलक्षणासंयमो वा कथं नास्ति किं त्वत्येव तस्य सपरिग्रहस्य तध परदवम्मि रदो तथैव निजात्मद्रव्यात्परद्रव्ये रतः कधमप्पाणं पसाधयदि स तु सपरिग्रहपुरुषः कथमात्मानं प्रसाधयति । न कथमपीति ॥ २१ ॥ एवं श्वेताम्बरमतानुसारिशिष्यहोनेपर [ मूछा ] ममत्व परिणाम [वा] अथवा उस परिग्रहके लिये [आरम्भः] उद्यमसे क्रियाका आरम्भ और [ तस्य ] उस ही मुनिके [असंयमः] शुद्धात्माचरणरूप संयमका घात [ कथं ] किस प्रकार [ नास्ति ] न होवे, अवश्य ही होवे, [तथा ] उस ही प्रकार जिसके परिग्रह है, वह मुनि [परद्रव्ये] निजरूपसे भिन्न परद्रव्यरूप परिग्रहमें [रतः] रागी होकर [कथं] किस तरह [आत्मानं ] अपने शुद्ध स्वरूपका [प्रसाधयति ] एकाग्रतासे अनुभव करसकता है ? नहीं कर सकता। भावार्थ-जिसके परिग्रह होता है, उसके अवश्य ही ममत्वभाव होते हैं। उस परिग्रहके निमित्तसे आरम्भ भी होता है, जहाँ ममता और आरम्भ होता है, वहाँ शुद्धोपयोगरूप आत्मीक प्राणकी हिंसा होती है, जहाँ हिंसा हो, वहीं असंयम भी हो, और भी परिग्रही मुनिको बड़ा दोप है, परिग्रह परद्रव्य है, जो परद्रव्यमें रत होता है, उसके शुद्धात्मद्रव्यकी सिद्धिका अभाव होता है, शुद्धात्मद्रव्यकी सिद्धि मुनिपदका मूल है, जहाँ यह नहीं, वहाँ मुनिपद नहीं। इसलिये इस कथनका यह अभिप्राय है, कि परिग्रह सर्वथा त्यागने योग्य है ॥२१॥ आगे किसी मुनिके किसी एक कालमें
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy