SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २९२ - रायचन्द्रजैनशाखमाला - [अ० ३, गा० १८ *१रोपसद्भावेऽपि बन्धाप्रसिद्ध्या सुनिश्चितहिंसाऽभावप्रसिद्धेश्चान्तरङ्ग एव छेदो बलीयान् न पुनर्बहिरङ्गः । एवमप्यन्तरङ्गच्छेदायतनमात्रत्वाद्वहिरङ्गच्छेदोऽभ्युगम्येतैव ॥ १७ ॥ अथ सर्वथान्तरङ्गच्छेदः प्रतिषेध्य इत्युपदिशति अयदाचारो समणो छस्सु वि कायेसु वधकरो त्ति भदो। चरदि जदं जदि णिचं कमलं व जले णिरुवलेवो ॥१८॥ बहिरङ्गनिमित्तभूतः परजीवघातो व्यवहारहिंसेति द्विधा हिंसा ज्ञातव्या । किंतु विशेषः-बहिरङ्गहिंसा भवतु वा मा भवतु स्वस्वभावनारूपनिश्चयप्राणघाते सति निश्चयहिंसा नियमेन भवतीति । ततः कारणात्सव मुख्येति ॥ १७ ॥ अथ तमेवार्थ दृष्टान्तदार्टान्ताभ्यां दृढयति उच्चालियम्हि पाए इरियासमिदस्स णिग्गमत्थाए । आबाधेज कुलिंग मरिज तं जोगमासेज ॥१॥ ण हि तस्स तणिमित्तो बंधो सुहमो य देसिदो समये। मुच्छापरिग्गहो च्चिय अज्झप्पपमाणदो दिट्ठो ॥ *२॥ जुम्मं ।। उच्चालियम्हि पाए उत्क्षिप्ते चालिते सति पादे । कस्य । इरियासमिदस्स ईर्यासमितितपोधनस्य । क । णिग्गमत्थाए विवक्षितस्थानान्निर्गमस्थाने आबाधेज आबाध्येत पीज्येत । स कः । कुलिंगं सूक्ष्मजन्तुः न केवलमाबाध्येत मरिज म्रियतां वा । किं कृत्वा । तं जोगमासेज तं पूर्वोक्तं पादयोगं पादसंघट्टनमाश्रित्य प्राप्येति । ण हि तस्स तण्णिमित्तो बंधो सुहमो य देसिदो समये न हि तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये तस्य तपोधनस्य तन्निमित्तं सूक्ष्मजन्तुघातनिमित्तो बन्धः सूक्ष्मोऽपि स्तोकोऽपि नैव दृष्टः समये परमागमे । दृष्टान्तमाह-मुच्छापरिग्गहो चिय मूर्छापरिग्रहश्चैव अज्झप्पपमाणदो दिट्ठो अध्यात्म दृष्टमिति । अयमत्रार्थः-'मू परिग्रहः' इति सूत्रे यथाध्यात्मानुसारेण मूर्छारूपरागादिपरिणामानुसारेण परिग्रहो भवति न च बहिरङ्गपरिग्रहानुसारेण तथात्र सूक्ष्महोता है, इसी लिये हिंसा अवश्यमेव है, और यदि मुनि यत्नसे पाँच समितियोंमें प्रवृत्ति करे, तो वह मुनि उपयोगकी निश्चलतासे शुद्धोपयोगरूप संयमका रक्षक होता है । इसलिये बाह्य में कदाचित् दूसरे जीवका घात भी हो, तब भी अन्तरङ्ग अहिंसक भावके बलसे बन्ध नहीं होता। इसलिये शुद्धोपयोगरूप संयमकी घातनेवाली अन्तरङ्गहिंसा ही बलवती है । अन्तरङ्गहिंसासे अवश्य ही बन्ध होता है । किन्तु बाह्यहिंसासे वन्ध होता भी है, और नहीं भी होता है । यदि यत्न करनेपर भी बाह्यहिंसा हो जाय, तो बन्ध नहीं होता, और जो यत्न न हो, तो अवश्य ही बाह्यहिंसा बन्धका कारण होती है, और बाह्यहिंसाका जो निषेध किया है, सो भी अन्तरङ्गहिंसाके निवारण करनेके लिये ही किया है। इसलिये अन्तरङ्गहिंसा त्याज्य है, और शुद्धोपयोगरूप अहिंसकभाव उपादेय है ॥१७॥ आगे सर्वथा अन्तरङ्ग, शुद्धोपयोगरूप संयमका घात निषेध करने योग्य है, यह कहते
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy