SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ २५१ ९६, *४.] -प्रवचनसारःयथा यदा नवधनाम्बुभूमिसंयोगेन परिणमति तदान्ये पुद्गलाः स्वयमेव समुपात्तवैचित्र्यैः शाद्वलशिलीन्ध्रशक्रगोपादिभावैः परिणमन्ते, तथा यदायमात्मा रागद्वेषवशीकृतः शुभाशुभभावेन परिणमति तदा अन्ये योगद्वारेण प्रविशन्तः कर्मपुद्गलाः स्वयमेव समुपात्तवैचित्र्यैर्तानावरणादिभावैः परिणमन्ते । अतः स्वभावकृतं कर्मणां वैचित्र्यं न पुनरात्मकृतम् ॥९५॥ अथैक एव आत्मा बन्ध इति विभावयति सपदेसो सो अप्पा कसायिदो मोहरागदोसेहिं । कम्मरजेहिं सिलिट्ठो बंधो त्ति परूविदो समये ॥ ९६ ॥ भावेहिं भूमेर्मेघजलसंयोगे सति यथाऽन्ये पुद्गलाः खयमेव हरितपल्लवादिभावैः परिणमन्ति तथा खयमेव नानाभेदपरिणतैर्मूलोत्तरप्रकृतिरूपज्ञानावरणादिभावैः पर्यायैरिति । ततो ज्ञायते ज्ञानावरणादिकर्मणामुत्पत्तिः खयंकृता तथा मूलोत्तरप्रकृतिरूपवैचित्र्यमपि, न च जीवकृतमिति ॥ ९५ ॥ अथ पूर्वोक्तज्ञानावरणादिप्रकृतीनां जघन्योत्कृष्टानुभागस्वरूपं प्रतिपादयति सुहपयडीण विसोही तिम्रो असुहाण संकिलेसम्मि । विवरीदो दु जहण्णो अणुभागो सबपयडीणं ॥ *४ ॥ अणुभागो अनुभागः फलदानशक्तिविशेषः भवतीति क्रियाध्याहारः। कथंभूतो भवति । तिबो तीव्रः प्रकृष्टः परमामृतसमानः । कासां संबन्धी । सुहपयडीणं सद्वेद्यादिशुभप्रकृतीनाम् । कया कारणभूतया। विसोही तीव्रधर्मानुरागरूपविशुद्ध्या । असुहाण संकिलेसम्मि असद्वेद्याद्यशुभप्रकृतीनां तु मिथ्यात्वादिरूपतीव्रसंक्लेशे सति तीब्रो हालाहलविषसदृशो भवति । विवरीदो दु जहण्णो विपरीतस्तु जघन्यो गुडनिम्बरूपो भवति । जघन्यविशुद्ध्या जघन्यसंक्लेशेन च मध्यमविशुद्ध्या मध्यमसंक्लेशेन तु शुभाशुभप्रकृतीनां खण्डशर्करारूपः काञ्जीरविषस्थपश्चेति । एवंविधो जघन्यमध्यमोत्कृष्टरूपोऽनुभागः कासां संबन्धी भवति । सबपयडीणं मूलोत्तरप्रकृतिरहितनिजपरमानन्दैकखभावलक्षणसर्वप्रकारोपादेयभूतपरमात्मद्रव्याद्भिन्नानां हेयभूतानां सर्वमूलोस्तरकर्मप्रकृतीनामिति कर्मशक्तिखरूपं ज्ञातव्यम् । अथाभेदनयेन बन्धकारणभूतरागादिपरिमैरजः ] वह कर्मरूपी धूल [प्रविशति ] इस आत्माके योगों द्वारा प्रवेश करती है।। भावार्थ-जैसे वर्षाऋतुमें नवीन मेघोंका जल जब भूमिके साथ संयोग करता है, तब उस मेघजलका निमित्त पाके अन्य पुद्गल आपसे ही निजशक्तिसे हरी दूव (घास ) और हरे पीले आदि पत्ते, अंकुर वगैरह भावोंस्वरूप परिणमन करते हैं, उसी प्रकार जब यह आत्मा शुभ अशुभरूप राग, द्वेप, भावोंसे परिणत होता है, तव इसके शुभाशुभभावोंका निमित्त पाकर पुद्गलद्रव्य अपने आप नाना प्रकार ज्ञानावरणादि आठ कर्मरूप परिणमता है। इस कारण यह सिद्धांत हुआ, कि पुद्गलद्रव्य स्वभावसे ही काँकी विचित्रताका कर्ता है, आत्मा कर्ता नहीं हो सकता ॥ ५५ ॥ आगे अभेदनयकी विवक्षासे आत्माको एक बंधस्वरूप दिखलाते हैं-[स आत्मा ] वह संसारी जीव
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy