SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ९४.]. . - प्रवचनसारः - २४९ णमयिता दृष्टः स तदुपादानहानशून्यो दृष्टः, यथाग्निरयःण्डिस्य। आत्मा तु तुल्यक्षेत्रवर्तित्वेऽपि परद्रव्योपादानहानशून्य एव । ततो न स पुद्गलानां कर्मभावेन परिणमयिता स्यात् ॥ ९३॥ अथात्मनः कुतस्तर्हि पुद्गलकर्मभिरुपादानं हानं चेति निरूपयति स इदाणिं कत्ता सं सगपरिणामस्स दबजादस्स । आदीयदे कदाई विमुच्चदे कम्मधूलीहिं ।। ९४ ।। स इदानी कर्ता सन् स्वकपरिणामस्य द्रव्यजातस्य । ___ आदीयते कदाचिद्विमुच्यते कर्मधूलिभिः ॥ ९४ ॥ : सोऽयमात्मा परद्रव्योपादानहानशून्योऽपि सांप्रतं संसारावस्थायां निमित्तमात्रीकृतपरपरममुनिः परभावं न गृह्णाति न मुञ्चति न च करोत्युपादानरूपेण लोहपिण्डो वाग्निं तथायमात्मा न च गृह्णाति न च मुञ्चति न च करोत्युपादानरूपेण पुद्गलकर्माणीति । किं कुर्वन्नपि । पुग्गलमज्झे वट्टण्णवि सबकालेसु क्षीरन्यायेन पुद्गलमध्ये वर्तमानोऽपि सर्वकालेषु । अनेन किमुक्तं भवति-यथा सिद्धो भगवान् पुद्गलमध्ये वर्तमानोऽपि परद्रव्यग्रहणमोचनकरणरहितस्तथा शुद्धनिश्चयेन शक्तिरूपेण संसारी जीवोऽपीति भावार्थः ।। ९३ ॥ अथ यद्ययमात्मा पुद्गलकर्म न करोति न च मुञ्चति तर्हि बन्धः कथं तर्हि मोक्षोऽपि कथमितिप्रश्ने प्रत्युत्तरं ददाति-- स इदाणिं कत्ता सं स इदानी कर्ता सन् स पूर्वोक्तलक्षण आत्मा इदानीं कोऽर्थः एवं पूर्वोतनयविभागेन कर्ता सन् । कस्य । सगपरिणामस्स निर्विकारनित्यानन्दैकलक्षणपरमसुखामृतव्यक्तिरूपकार्यसमयसारसाधकनिश्चयरतत्रयात्मककारणसमयसारविलक्षणस्य मिथ्यात्वरागादिविभावरूपस्य खकीयपरिणामस्य । पुनरपि किं विशिष्टस्य । दबजादस्स खकीयात्मद्रव्योपादानकारणजातस्य । आदीयदे कदाई कम्मधूलीहिं आदीयते बध्यते । काभिः । कर्मनहीं है। भावार्थ-पुद्गलीक परिणाम आत्माके नहीं हैं, क्योंकि आत्माके परद्रव्यका ग्रहण करना तथा छोड़ना नहीं है। जैसे कि अग्नि स्वभावसे लोहके पिंडको ग्रहण करती वा छोड़ती नहीं है। जो द्रव्य जिसका परिणमावनेवाला होता है, वही उसका ग्रहण करनेवाला वा छोड़नेवाला होता है, ऐसा नियम है। आत्मा पुद्गलका परिणमावनेवाला नहीं है, इस कारण पुद्गलको न तो ग्रहण करता है, न छोड़ता है, और न करनेवाला कर्ता ही है। इसलिये यह सिद्ध हुआ, कि पुद्गलीकपरिणाम आत्माका नहीं हैं॥९३॥ आगे आत्माका पुद्गलमयी काँसे ग्रहण त्याग किस तरह होता है, यह कहते हैं[सः] वह परद्रव्यके ग्रहण त्यागसे रहित आत्मा [इदानीं] अव संसार अवस्थामें परद्रव्यका निमित्त पाके [द्रव्यजातस्य] आत्मद्रव्यसे उत्पन्न हुए [खकपरिणामस्य] चेतनाके विकाररूप अशुद्ध अपने परिणामोंका [कर्ता सन् ] कर्ता होता हुआ [कर्मधूलीभिः ] उस अशुद्ध चेतनारूप आत्मपरिणामका ही निमित्त प्र०३२
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy