SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २२२ - रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ६९तनद्रव्यत्वमस्ति, तानि खलु मां कर्तारमन्तरेणापि क्रियमाणानि । ततोऽहं तत्कर्मत्वपक्षपातमपास्यास्म्ययमत्यन्तमध्यस्थः । न च मे स्वतत्रशरीरवाङ्मनःकारकाचेतनद्रव्यप्रयोजकत्वमस्ति, तानि खलु मां कारकप्रयोजकमन्तरेणापि क्रियमाणानि । ततोऽहं तत्कारकप्रयोजकपक्षपातमपास्यास्म्ययमत्यन्तमध्यस्थः । न च मे स्वतन्त्रशरीरवाङ्मनःकारकाचेतनद्रव्यानुज्ञातृत्वमस्ति, तानि खलु मां कारकानुज्ञातारमन्तरेणापि क्रियमाणानि ततोऽहं तत्कारकानुज्ञातृत्वपक्षपातमपास्यास्म्ययमत्यन्तं मध्यस्थः ॥ ६८॥ अथ शरीरवाङ्मनसां परद्रव्यत्वं निश्चिनोति देहो य मणो वाणी पोग्गलदचप्पग त्ति णिदिहा। पोग्गलदवं हि पुणो पिंडो परमाणुदवाणं ॥ ६९॥ देहश्च मनो वाणी पुगलद्रव्यात्मका इति निर्दिष्टाः । पुगलद्रव्यमपि पुनः पिण्डः परमाणुद्रव्याणाम् ॥ ६९ ॥ शरीरं च वाक् च मनश्च त्रीण्यपि परद्रव्यं पुद्गलद्रव्यात्मकत्वात् । पुद्गलद्रव्यत्वं तु ततः कारणात्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मि । कत्ता ण हि कारइदा अणुमंता णेव कत्तीणं कर्ता न हि कारयिता अनुमन्ता नैव कर्तृणाम् । स्वशुद्धात्मभावनाविषये यत्कृतकारितानुमतखरूपं तद्विलक्षणं यन्मनोवचनकायविषये कृतकारितानुमतस्वरूपं तन्नाहं भवामि । ततः कारणात्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मीति तात्पर्यम् ॥ ६८ ॥ . अथ कायवाङ्मनसां शुद्धात्मवरूपात्परद्रव्यत्वं व्यवस्थापयति-देहो य मणो वाणी पुग्गलदधप्पग त्ति णिहिटा देहश्च मनो वाणी तिस्रोऽपि पुद्गलद्रव्यात्मका इति निर्दिष्टाः । कस्मात् । व्यवहारेण जीवेन . सहकत्वेपि निश्चयेन परमचैतन्यप्रकाशपरिणतेभिन्नत्वात् । पुद्गलद्रव्यं किं भण्यते । पुग्गलदवं हि पुणो पिंडो परमाणुदवाणं पुद्गलद्रव्यं हि स्फुटं पुनः पिण्डः प्रेरक होकर करानेवाला नहीं हूँ, पुद्गलद्रव्य ही उनका कर्ता है, [कर्तृणां ] और उन योगोंके करनेवाले पुद्गलपिंडोंका [अनुमन्ता ] अनुमोदनेवाला भी नहीं, हूँ। मेरी अनुमोदनाके विना ही पुद्गलपिंड उन योगोंका कर्ता है। इस कारण मैं परद्रव्यमें अत्यंत मध्यस्थ हूँ। भावार्थ-स्वपर विवेकी जीव सब द्रव्योंके स्वरूपका जाननेवाला है, इसकारण इन तीन योगोंको पुद्गलीक जानता है। इनमें कृत, कारित, अनुमोदना, भाव नहीं करता, परद्रव्यके भाव जानकर त्यागी होता है, खरूपमें निश्चल हुआ तिष्ठता है, और शुभ अशुभरूप अशुद्धोपयोगको विनाश करके निरास्रव हुआ शुद्धोपयोगी होता है ।। ६८ ॥ आगे इन शरीर वचन मन तीनोंको निश्चयकर परद्रव्य दिखलाते हैं-[ देहः ].शरीर [ मना] चित्त [च ] और [ वाणी ] वचन ये तीनों योग [ पुद्गलद्रव्यात्मका:] पुगलद्रव्यरूप हैं, [इति ] ऐसे [निर्दिष्टाः] वीतरागदेवने कहे हैं, [ पुनः ] औ. " [ पुद्गलद्रव्यं ] तीन योगरूप पुद्गलद्रव्य [ अपि ] निश्चयसे [ परमाणुद्रव्यापूर
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy