SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २२० - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ६७ नोपरागत्वात्परमभट्टारकमहादेवाधिदेवपरमेश्वराहत्सिद्धसाधुभ्योऽन्यत्रोन्मार्गश्रद्धाने विषयकषायदुःश्रवणदुराशयदुष्टसेवनोग्रताचरणे च प्रवृत्तोऽशुभोपयोगः ॥ ६६ ॥ अथ परद्रव्यसंयोगकारणविनाशमभ्यस्यति--- अनुहोवओगरहिदो सुहोवजुत्तो ण अण्णदवियम्हि । होजं मज्झत्थोऽहं णाणप्पगमप्पगं झाए ॥ ६७ ॥ अशुभोपयोगरहितः शुभोपयुक्तो न अन्यद्रव्ये । भवन्मध्यस्थोऽहं ज्ञानात्मकमात्मकं ध्यायामि ॥ ६७ ॥ यो हिं नामायं परद्रव्यसंयोगकारणत्वेनोपन्यस्तोऽशुद्ध उपयोगः स खलु मन्दतीव्रोदयदशाविश्रान्तपरद्रव्यानुवृत्तितत्रत्वादेव प्रवर्तते न पुनरन्यस्मात् । ततोऽहमेष सर्वस्मिन्नेव परद्रव्ये मध्यस्थो भवामि । एवं भवंश्वाहं परद्रव्यानुवृत्तितत्रत्वाभावात् शुभेनाशुभेन वा चैतन्यपरिणतेविनाशिका दुष्टगोष्ठी तत्प्रतिपक्षभूतकुशीलपुरुषगोष्ठी वा । इत्थंभूतं दुःश्रुतिदुश्चित्तदुष्टगोष्ठीभिर्युतो दुःश्रुतिदुश्चित्तदुष्टगोष्टियुक्तः परमोपशमभावपरिणतपरमचैतन्यस्वभावात्प्रतिकूलः उग्रः वीतरागसर्वज्ञप्रणीतनिश्चयव्यवहारमोक्षमार्गाद्विलक्षण उन्मार्गपरः । इत्थंभूतविशेषणचतुष्टयसहित उपयोगः परिणामः तत्परिणतपुरुषो वेत्यशुभोपयोगो भण्यत इत्यर्थः ॥ ६६ ॥ अथ शुभाशुभरहितशुद्धोपयोगं प्ररूपयति-असुहोवओगरहिदो अशुभोपयोगरहितो भवामि । स कः अहं अहं कर्ता । पुनरपि कथंभूतः । सुहोवजुत्तो ण शुभोपयोगयुक्तः परिणतो न भवामि । क विषयेऽसौ शुभोपयोगः अण्णदवियम्हि निजपरमात्मद्रव्यादन्यद्रव्ये । तहि कथंभूतो भवामि । हो मज्झत्थो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिन्दाप्रशंसादिविषये मध्यस्थो भवामि । इत्थंभूतः सन् किं करोमि । णाणप्पगमप्पगं झाए ज्ञानात्महै, इत्यादि पापक्रियाओंमें लीन होता है, इसीसे वह जीव अशुभोपयोगी कहा जाता है ॥ ६६ ॥ आगे परद्रव्य संयोगके कारण जो शुभ अशुभभाव हैं, उनके नाश होनेका कारण दिखलाते हैं-[अशुभोपयोगरहितः] मिथ्यात्व, विषय, कषायादि रहित हुआ [शुभोपयुक्तः न] शुभोपयोगरूप भावोंमें भी उपयोग नहीं करनेवाला [अन्यद्रव्ये मध्यस्थो भवन् ] और शुभ अशुभ द्रव्य भावरूप पर भावोंमें मध्यवर्ती हुआ अर्थात् दोनोंको समान माननेवाला ऐसा जो [अहं ] स्वपरविवेकी मैं हूँ, सो [ज्ञानात्मकं] ज्ञानस्वरूप [आत्मानं] शुद्ध जीवद्रव्यका [ध्यायामि] परमसमरसीभावमें मग्न हुआ अनुभव करता हूँ। भावार्थ-यह जो परसंयोगका कारण शुभ अशुभरूप अशुद्ध उपयोग होता है, वह मोहनीयकर्मकी मंद तीव्र दशाके आधीन होकर प्रवर्तता है, शुद्ध आत्मीक भावसे विपरीत (उलटा) है, परद्रव्यरूप है, इस कारण इन दोनों शुभ अशुभ भावोंमें मेरी समान बुद्धि है, इसी लिये मैं मध्यस्थ हूँ, परद्रव्यको अंगीकार नहीं करता हूँ, इस कारण मैं अशुद्धोपयोगसे रहित हुआ है।
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy