SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ५८.] '. -प्रवचनसार: २११ जीवयोः प्राणाबाधं विदधाति । तदा कदाचित्परस्य द्रव्यप्राणानावाध्य कदाचिदनावाध्य खस्य भावप्राणानुपरक्तत्वेन बाधमानो ज्ञानावरंणादीनि कर्माणि बध्नाति । एवं प्राणाः पौगलिककर्मकारणतामुपयान्ति ॥ ५७ ॥ अथ पुद्गलप्राणसन्ततिप्रवृत्तिहेतुमन्तरङ्गमासूत्रयति आदा कम्ममलिमसो धरेदि पाणे पुणो पुणो अण्णे। ण चयदि जाव ममत्तं देहपधाणेसु विसयेसु ॥५८ ॥ आत्मा कर्ममलीमसो धारयति प्राणान् पुनः पुनरन्यान् । न त्यजति यावन्ममत्वं देहप्रधानेषु विषयेषु ॥ ५८ ॥ वरणादिकम्मेहिं ज्ञानावरणादिकर्मभिरिति । ततो ज्ञायते प्राणाः पुद्गलकर्मबन्धकारणं भवन्तीति । अयमत्रार्थः-यथा कोऽपि तप्तलोह पिण्डेन परं हन्तुकामः सन् पूर्व तावदात्मानमेव हन्ति पश्चादन्यघाते नियमो नास्ति, तथायमज्ञानी जीवोऽपि तप्तलोहपिण्डस्थानीयमोहादिपरिणामेन परिणतः सन् पूर्व निर्विकारस्वसंवेदनज्ञानखरूपं खकीयशुद्धप्राणं हन्ति पश्चादुत्तरकाले परप्राणघाते नियमो नास्तीति ॥ ५७ ॥ अथेन्द्रियादिप्राणोत्पत्तेरन्तरङ्गहेतुमुपदिशति-आदा कम्ममलिमसो अयमात्मा स्वभावेन भावकर्मद्रव्यकर्मनोकर्ममलरहितत्वेनात्यन्तनिर्मलोऽपि व्यवहारेणानादिकर्मबन्धवशान्मलीमसो भवति । तथाभूतः सन् किं करोति । धरेदि पाणे पुणो पुणो अण्णे धारयति प्राणान् पुनःपुनः अन्यान्नवतरान् । यावत्किम् । ण चयदि जाव ममत्तं निस्नेहचिच्चमत्कारपरिणतेविपरीतां ममतां यावत्कालं न त्यजति । केषु विषयेषु । देहपधाणेसु विसयेसु देहविषयरहितपरमचैतन्यप्रकाशपरिणतः प्रतिपक्षभूतेषु देहप्रधानेषु पञ्चेन्द्रियइसके [ ज्ञानावरणादिकर्मभिः ] ज्ञानावरणादि आठ कर्मोंसे [ बन्धः ] प्रकृति 'स्थित्यादिरूप बंध [ भवति ] होता है । भावार्थ-यह जीव प्राणोंकर कर्मफलको भोगता है, और उस फलको भोगता हुआ इष्ट अनिष्ट पदार्थोमें राग, द्वेप करता है, उन राग, द्वेष, भावोंसे अपने ज्ञानप्राणका नाश करता है, तथा अन्य जीवोंके द्रव्यप्राणोंका घात करता है । जब यह राग, द्वेप, भावोंसे परिणमन करता है, तब अन्य जीवके द्रव्यप्राणोंका 'घात होवे, अथवा न होवे, परंतु आप तो अवश्य रागी द्वेपी हुआ अपना घात कर लेता है । दूसरी बात यह है, कि जब यह जीव रागी द्वेपी होता है, तब अनेक तरहके बंध करता है, और प्राणोंके संबंधसे पुद्गलीक बंधको करता है। इसलिये ये प्राण पुद्गलीक कर्मके कारण हैं ॥ ५७ ॥ आगे इन प्राणोंकी संतानकी उत्पत्तिका अंतरंग कारण बतलाते हैं--[कर्ममलीमसः] अनादिकालसे लेकर कर्मोकर मैला जो [आत्मा] जीवद्रव्य है, वह [ तावत् ] तबतक [ पुनः पुनः] वारंवार [अन्यान् ] दूसरे - - [प्राणान् ] प्राणोंको [धारयति ] धारण करता है, [ यावत् ] जबतक देहप्रधानेषु ] शरीर है, मुख्य जिनमें ऐसे [विषयेषु ] संसार, शरीर, भोग,
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy