SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २०८ - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा०. ५४ *३अथ के प्राणा इत्यावेदयति- . . . . ' इंदियपाणो य तधा बलपाणो तह य आउपाणो य । - आणप्पाणप्पाणो जीवाणं होति पाणा ते ॥५४॥ . । इन्द्रियप्राणश्च तथा बलप्राणस्तथा चायुःप्राणश्च । ... . . आनपानप्राणो जीवानां भवन्ति प्राणास्ते ॥ ५४॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्रपञ्चकमिन्द्रियप्राणाः, कायवाङ्मनस्त्रयं बलप्राणाः, भवधारणनिमित्तमायुःप्राणः । उदञ्चनन्यञ्चनात्मको मरुदानपानप्राणः ॥ ५४॥ . अथ प्राणानां निरुक्त्या जीवत्वहेतुत्वं पौगलिकत्वं च सूत्रयति- पाणेहिं चदुहिं जीवदि जीवस्सदि जो हि जीविदो पुवं । सो जीवो ते पाणा पोग्गलदवेहि णिवत्ता ॥ ५५ ॥ प्राणैश्चतुर्भिर्जीवति जीविष्यति यो हि जीवितः पूर्वम् । स जीवः ते प्राणाः पुद्गलद्रव्यनिर्वृत्ताः ॥ ५५ ॥ शुद्धनयेन जीवखरूपं न भवतीति भेदभावना ज्ञातव्येत्यभिप्रायः ॥ ५३ ॥ अथेन्द्रियादिप्राणचतुष्कस्वरूपं प्रतिपादयति-अतीन्द्रियानन्तसुखाभावादात्मनो विलक्षण इन्द्रियप्राणः, मनोवाक्कायव्यापाररहितात्परमात्मद्रव्याद्विसदृशो बलप्राणः, अनाद्यनन्तस्वभावात्परमात्मपदार्थाद्विपरीतः साद्यन्त आयु:प्राणः, उच्छासनिश्वासजनितखेदरहिताच्छुद्धात्मतत्त्वात्प्रतिपक्षभूत आनपानप्राणः । एवमायुरिन्द्रियबलोच्छासरूपेणाभेदनयेन जीवानां संबन्धिनश्चत्वारः प्राणा भवन्ति । ते च शुद्धनयेन जीवाद्भिन्ना भावयितव्या इति ॥ ५४ ॥ अथ त एव प्राणा भेदनयेन दशविधा भवन्तीत्यावेदयति...पंच वि इंदियपाणा मणवचिकाया य तिणि बलपाणा । . . . आणप्पाणप्पाणो आउगपाणेण होंति दसपाणा ॥ *३ ॥ इन्द्रियप्राणः पञ्चविधः, त्रिधा बलप्राणः, पुनश्चैक आनपानप्राणः, आयु:प्राणः । इति. अपने निश्चय स्वभावको प्राप्त हो जावे ॥५३॥ आगे व्यवहारजीवके कारण जो प्राण कहे, उन्हींको कहते हैं-[इन्द्रियप्राणः ] पाँच इन्द्रियप्राण [च तथा ] और इसीतरह [बलप्राणः] तीन बलप्राण [च तथा ] और इसी प्रकार [आयुःप्राणः] आयुप्राण [च] और [आनपानप्राणाः] उश्वास निश्वास नामा प्राण [ते] ये सब [प्राणाः] १० प्राण [जीवानां ] जीवोंके होते हैं ॥ भावार्थ-स्पर्शन, रसन, प्राण, चक्षु, कर्ण ये पाँच इंद्रियप्राण, कायबल १, वचनयल २, मनोवल ३, ये तीन बलप्राण, मनुष्यादि पर्यायकी स्थितिका हेतु आयुःप्राण और श्वासोछासप्राण, इस प्रकार दस ...', विशेषप्राण हैं, और चार सामान्य माण सभी जीवोंके होते हैं ॥५४॥ आगे इन प्राण व्यवहार जीवके कारण कहते हुए पुद्गलीक हैं, ऐसा दिखाते हैं-[यः] जो चैतन्य
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy