SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३९.] -प्रवचनसारः १८३ च यद्रव्यं भवति न तद्गुणा भवन्ति, ये गुणा भवन्ति ते न द्रव्यं भवतीति द्रव्यादतद्भावेन विशिष्टाः सन्तो लिङ्गलिङ्गिप्रसिद्धौ तल्लिङ्गत्वमुपढौकन्ते । अथ ते द्रव्यस्य जीवोऽयमजीवोऽयमित्यादिविशेषमुत्पादयन्ति, स्वयमपि तद्भावविशिष्टत्वेनोपात्तविशेषत्वात् । यतो हि यस्य यस्य द्रव्यस्य यो यः स्वभावस्तस्य तस्य तेन तेन विशिष्टत्वात्तेषामस्ति विशेषः । अत एव च मूर्तानाममूर्तानां च द्रव्याणां मूर्तत्वेनामूर्तत्वेन च तद्भावेन विशिष्टत्वादिमे मूर्ता गुणा इमे अमूर्ती इति तेषां विशेषो निश्चयः ॥ ३८॥ अथ मूर्तामूर्तगुणानां लक्षणसंबन्धमाख्याति मुत्ता इंदियगेज्झा पोग्गलदवप्पगा अणेगविधा। दवाणममुत्ताणं गुणा अमुत्ता मुणेदवा ॥ ३९ ॥ गाथात्रयं गतम् । अथ ज्ञानादिविशेषगुणभेदेन द्रव्यभेदमावेदयति-लिंगेहिं जेहिं लिङ्गैः सहजशुद्धपरमचैतन्यविलासरूपैस्तथैवाचेतनै डरूपैर्वा लिङ्गैश्चिह्नर्विशेषगुणैर्यैः करणभूतैर्जीवेन कर्तृभूतेन हवदि विण्णादं विशेषेण ज्ञातं भवति । किं कर्मतापन्नम् । दवं द्रव्यम् । कथंभूतम् । जीवमजीवं च जीवद्रव्यमजीवद्रव्यं च ते मुत्तासुत्ता गुणाणेया ते तानि पूर्वोक्तचेतनाचेतनलिङ्गानि मूर्तामूर्तगुणा ज्ञेया ज्ञातव्याः । ते च कथंभूताः । अतब्भावविसिठा अतद्भावविशिष्टाः । तद्यथा-शुद्धजीवद्रव्ये ये केवलज्ञानादिगुणास्तेषां शुद्धजीवप्रदेशैः सह यदेकत्वमभिनत्वं तन्मयत्वं स तद्भावो भण्यते, तेषामेव गुणानां तैः प्रदेशैः सह यदा संज्ञालक्षणप्रयोजनादिभेदः क्रियते तदा पुनरतद्भावो भण्यते, तेनातद्भावेन संज्ञादिभेदरूपेण खकीयखकीयद्रव्येण सह विशिष्टा भिन्ना इति, द्वितीयव्याख्यानेन पुनः खकीयद्रव्येण सह सद्भावेन तन्मयत्वेनान्यद्रव्यादिविशिष्टा भिन्ना इत्यभिप्रायः ॥ ३८ ॥ एवं गुणभेदेन द्रव्यभेदो ज्ञातव्यः। अथ मूर्तामूर्तगुणानां भेद है, ऐसा दिखलाते हैं-[यैर्लिङ्गैः] जिन चिह्नोंसे [जीवः ] जीव [च] और [अजीवः] अजीव [द्रव्यं] द्रव्य [ज्ञातं भवति ] जाना जाता है, [ते] वे चिह्न (लक्षण) [तद्भावविशिष्टाः] द्रव्योंके स्वरूपकी विशेषता लिये हुए [मूर्तामूर्ता गुणाः] मूर्तीक और अमूर्तीक गुण [ ज्ञेयाः] जानने चाहिये । भावार्थजो अपने द्रव्यके आधार रहें, उन्हें गुण कहते हैं । वे गुण द्रव्यके चिह्न हैं । द्रव्यका स्वरूप गुणोंसे जाना जाता है, इस कारण द्रव्य लक्ष्य है, गुण लक्षण है । लक्ष्य-लक्षण दोनोंमें कथंचित् भेद भी है, और किसी प्रकारसे अभेद भी है। यही दिखलाते हैं, जो द्रव्य है, वह गुण नहीं हैं, जो गुण है, वह द्रव्य नहीं है, ऐसा जो गुण-गुणी भेद कहा जावे, तो भेद है, और यदि वस्तुका स्वरूप विचारा जाय, तो लक्ष्य-लक्षणमें भेद ही नहीं है, क्योंकि प्रदेश-भेद नहीं है, एक ही है। जो जिस द्रव्यका स्वभाव है, वह अपनी अपनी विशेपताको लिये हुये है, इस कारण मूर्तीक द्रव्यके मूर्तीक गुण होते हैं, और अमूर्तीकके अमूर्तीक गुण होते हैं। एक पुद्गल द्रव्य मूर्तीक है, और जीव, धर्म, अधर्म, आकाशकाल, ये. पाँच द्रव्य अमूर्तीक हैं , ऐसा निश्चयसे जानना चाहिये ॥ ३८ ॥ आगे मूर्त
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy