SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ १८० - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ३६- .. णामलक्षणेन द्रव्यवृत्तिरूपेणोपयोगेन च निर्वृत्तत्वमवतीर्णं प्रतिभाति स जीवः । यत्र पुनरुपयोगसहचरिताया यथोदितलक्षणायाश्चेतनाया अभावाबहिरन्तश्चाचेतनत्वमवतीर्ण प्रतिभाति सोऽजीवः ॥ ३५ ॥ अथ लोकालोकत्वविशेष निश्चिनोति पोग्गलजीवणिबद्धो धम्भाधम्मत्थिकायकालड्डो। , . वदि आगासे जो लोगो सो सबकाले दु॥३६॥ पुगलजीवनिबद्धो धर्माधर्मास्तिकायकालाढ्यः । वर्तते आकाशे यो लोकः स सर्वकाले तु ॥ ३६ ॥ अस्ति हि द्रव्यस्य लोकालोकत्वेन विशेषविशिष्टं स्वलक्षणसद्भावात् । स्खलक्षणं हि लोकस्य षड्द्रव्यसमवायात्मकत्वं, अलोकस्य पुनः केवलाकाशात्मकत्वम् । तत्र सर्वद्रव्यउपयोगमयः अखण्डैकप्रतिभासमयेन सर्वविशुद्धेन केवलज्ञानदर्शनलक्षणेनार्थग्रहणव्यापाररूपेण निश्चयनयेनेत्थंभूतशुद्धोपयोगेन, व्यवहारेण पुनर्मतिज्ञानाद्यशुद्धोपयोगेन च निवृत्तत्वान्निष्पन्नत्वादुपयोगमयः पोग्गलदबप्पमुहं अचेदणं हवदि अज्जीवं पुद्गलद्रव्यप्रमुखमचेतनं भवत्यजीवद्रव्यं पुद्गलधर्माधर्माकाशकालसंज्ञं द्रव्यपञ्चकं पूर्वोक्तलक्षणचेतनाया उपयोगस्य चाभावादजीवमचेतनं भवतीत्यर्थः ॥ ३५ ॥ अथ लोकालोकरूपेणाकाशपदार्थस्य द्वैविध्यमाख्यातिपोग्गलजीवणिबद्धो अणुस्कन्धभेदभिन्नाः पुद्गलास्तावत्तथैव मूर्तातीन्द्रियज्ञानमयत्वनिर्विकारपरमानन्दैकसुखमयत्वादिलक्षणा जीवाश्चेत्थंभूतजीवपुद्गलैर्निबद्धः संबद्धो भृतः पुद्गलजीवनिवद्धः धम्माधम्मत्थिकायकालड्डो धर्माधर्मास्तिकायौ च कालश्च धर्माधर्मास्तिकायकालास्तैराज्यो । भृतो धर्माधर्मास्तिकायकालाढ्यः जो यः एतेषां पञ्चानामित्थंभूतसमुदायो राशिः समूहः वट्टदि वर्तते । कस्मिन् । आगासे अनन्तानन्ताकाशद्रव्यस्य मध्यवर्तिनि लोकाकाशे सो लोगो स पूर्वोक्तपञ्चानां समुदायस्तदाधारभूतं लोकाकाशं चेति षड्व्व्यसमूहो लोको दोनोंमें जीवद्रव्य एक प्रकारका ही है । अजीवके पुद्गल १, धर्म २, अधर्म ३, आकाश ४, काल ५, इस तरह पाँच भेद हैं । जीवका लक्षण चेतना और उपयोग है। जो स्वरूपसे सदाकाल प्रकाशमान है, अविनाशी है, पूज्य है, जीवका सर्व धन है, जाननामात्र है, उसे चेतना कहते हैं। उसी चेतनाका परिणाम पदार्थके जानने देखनेरूप व्यवहार में प्रवृत्त होता है, वह ज्ञानदर्शनरूप उपयोग है ॥ ३५ ॥ आगे लोक और अलोक इस तरह दो भेद दिखलाते हैं-[यः] जो क्षेत्र [आकाशे] अनंत आकाशमें [पुद्गलजीवनियद्धः] पुद्गल और जीवकर संयुक्त है, और [धर्माधर्मास्तिकायकालाढ्यः] धर्मास्तिकाय, अधर्मास्तिकाय, और काल इनसे भरा हुआ है, [स तु] वही क्षेत्र . [सर्वकाले] अतीत, अनागत, वर्तमान, तीनों कालोंमें [लोकः] 'लोक' ऐसे नामसे । कहा जाता है। भावार्थ-आकाशद्रव्यके लोक और अलोक ऐसे दो भेद हैं । अनंत
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy