SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १३० - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ५पमुपादाय प्रवर्तमानप्रवृत्तियुक्तैरुत्पादव्ययध्रौव्यैर्निष्पदितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभावः ॥ ४॥ - इदं तु सादृश्यास्तित्वाभिधानमस्तीति कथयति- इह विविहलक्खणाणं लक्षणमेगं सदिति सवगयं । उवादिसदा खलु धम्म जिणवरवसहेण पण्णत्तं ॥५॥ इह विविधलक्षणानां लक्षणमेकं सदिति सर्वगतम् । उपदिशता खलु धर्म जिनवरवृषभेण प्रज्ञप्तम् ॥ ५॥ - इह किल प्रपञ्चितवैचित्र्येण द्रव्यान्तरेभ्यो व्यावृत्य वृत्तेन प्रतिद्रव्यं सीमानमासूत्रयता विशेषलक्षणभूतेन च स्वरूपास्तित्वेन लक्ष्यमाणानामपि सर्वद्रव्याणामस्तमितवैचित्र्यप्रपञ्चं प्रवृत्य वृत्तं प्रतिद्रव्यमासूत्रितं सीमानं भिन्दत्सदिति सर्वगतं सामान्यलक्षणभूतं सादृश्यास्तित्वमेकं खल्ववबोद्धव्यम् । एवं सदित्यभिधानं सदिति परिच्छेदनं च सर्वार्थस्वाभिधानमवान्तरास्तित्वमभिन्नं व्यवस्थापितं, तथैव समस्तशेषद्रव्याणामपि व्यवस्थापनीयमित्यर्थः ॥ ४ ॥ अथ सादृश्यास्तित्वशब्दाभिधेयां महासत्ता प्रज्ञापयति-इह विविहलक्खणाणं इह लोके प्रत्येकसत्ताभिधानेन खरूपास्तित्वेन विविधलक्षणानां भिन्नलक्षणानां चेतनाचेतनमूर्तामूर्तपदार्थानां लक्खणमेगं तु एकमखण्डलक्षणं भवति । 'किं कर्तृ सदिति सर्व सदिति महासत्तारूपम् । किंविशिष्टम् । सवगयं संकरव्यतिकरपरिहाररूपवजात्यविरोधेन शुद्धसंग्रहनयेन सर्वगतं सर्वपदार्थव्यापकम् । इदं केनोक्तम् । उवदिसदा खलु धम्मं जिणवरवसहेण पण्णत्तं धर्म वस्तुस्खभावसंग्रहमुपदिशता खलु स्फुटं जिनवरवृषभेण प्रज्ञप्तमिति । एक है। और जो द्रव्य है, सो अपने गुण पर्यायस्वरूपको लिये हुए है, अन्य द्रव्यसे कभी नहीं मिलता। इसीको स्वरूपास्तित्व कहते हैं ॥ ४ ॥ आगे सादृश्यास्तित्व बतलाते हैं-[इह ] इस लोकमें [धर्म उपदिशता] वस्तुके स्वभावका उपदेश देनेवाले [जिणवरवृषभेण ] गणधरादिदेवोंमें श्रेष्ठ श्रीवीतराग सर्वज्ञदेवने [प्र. ज्ञप्तं ] ऐसा कहा है, कि [विविधलक्षणानां ] नाना प्रकारके लक्षणोंवाले अपने स्वरूपास्तित्वसे जुदा जुदा द्रव्योंका [ सत् इति ] 'सत्' ऐसा [ सर्वगतं ] सव द्रव्योंमें पानेवाला [एकं लक्षणं ] एक लक्षण है। भावार्थ-स्वरूपास्तित्वं विशेपलक्षणरूप है, क्योंकि वह द्रव्योंकी विचित्रंताका विस्तार करता है । तथा अन्य द्रव्यसे भेद करके प्रत्येक द्रव्यकी मर्यादा करता है। और 'सत्' ऐसा जो सादृश्यास्तित्व है, सो द्रव्योंमें भेद नहीं करता है, सब द्रव्योंमें प्रवर्तता है, प्रत्येक द्रव्यकी मर्यादाको दूर करता है, और सर्वगत है, इसलिये सामान्यलक्षणरूप है । 'सत्' शब्द सव पदार्थोंका ज्ञान करता हैं, क्योंकि यदि ऐसा नं माने, तो कुछ पदार्थ सत् हों, कुछ असत् हों, और कुछ अवक्तव्य हों। परंतु ऐसा नहीं है, संपूर्ण पदार्थ संतूरूप ही हैं, असदा
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy