SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ -रायचन्द्र जैनशास्त्रमाला - [अ० १, गा० ८४. तेषु रागद्वेषावुपश्लिष्य प्रचुरतराम्भोभाररयाहतः सेतुबन्ध इव द्वेधा विदीर्यमाणो नितरां क्षोभमुपैति । अतो मोहरागद्वेषभेदात्रिभूमिको मोहः ॥ ८३॥ अथानिष्टकार्यकारणत्वमभिधाय त्रिभूमिकस्यापि मोहस्य क्षयमासूत्रयति मोहेण व रागेण व दोसेण व परिणदस्स जीवस्स । जायदि विविहो बंधो तम्हा ते संखवइदन्वा ॥ ८४ ॥ मोहेन वा रागेण वा द्वेषेण वा परिणतस्य जीवस्य । जायते विविधो बन्धस्तस्मात्ते संक्षपयितव्याः ।। ८४ ॥ ' एवमस्य तत्त्वाप्रतिपत्तिनिमीलितस्य मोहेन वा रागेण वा द्वेषेण वा परिणतस्य तृणपटलावच्छन्नगर्तसंगतस्य करेणुकुट्टनीगानासक्तस्य प्रतिद्विरददर्शनोद्धतप्रविधावितस्य च सिन्धुरवा निर्विकारशुद्धात्मनो विपरीतमिष्टानिष्टेन्द्रियविषयेषु हर्षविषादरूपं चारित्रमोहसंज्ञ रागद्वेष वा प्राप्य चेति । अनेन किमुक्तं भवति । मोहो दर्शनमोहो रागद्वेषद्वयं चारित्रमोहश्चेति त्रिभूमिको मोह इति ॥ ८३ ॥ अथ दुःखहेतुभूतबन्धस्य कारणभूता रागद्वेषमोहा निर्मूलनीया इत्याघोषयति-मोहेण व रागेण व दोसेण व परिणदस्स जीवस्स मोहरागद्वेषपरिणतस्य मोहादिरहितपरमात्मस्वरूपपरिणतिच्युतस्य बहिर्मुखजीवस्य जायदि विविहो बंधो शुद्धोपयोगलक्षणो भावमोक्षस्तद्वलेन जीवप्रदेशकर्मप्रदेशानामत्यन्तविश्लेषो द्रव्यमोक्षः, इत्थंभूतद्रव्यभावमोक्षाद्विलक्षणः सर्वप्रकारोपादेयभूतखाभाविकसुखविपरीतस्य नारकादिदुःखस्य कारणभूतो विविधबन्धो जायते । तम्हा ते संखवइदवा यतो रागद्वेषमोहपरिणतस्य जीवस्येत्यंप्राप्त होता है। यद्यपि संसारके सर्व विषय एक सरीखे हैं, तो भी राग द्वेषरूप भावोंसे उसे भले बुरे लगते हैं। जैसे किसी नदीका बँधा हुआ पुल पानीके अत्यंत प्रवाहसे भंग होकर दो खंडोंमें बँट जाता है, उसी प्रकार यह आत्मा मोहके तीव्र उदयसे राग द्वेष भावरूप परिणमन करके द्वैतभावको धारण करता हुआ अत्यंत आकुल रहता है। इस कारण एक मोहके राग, द्वेष, और मोह ये तीन भेद जानना चाहिये ॥ ८३ ॥ आगे कहते हैं, कि यह मोह अनिष्ट कार्य करनेका कारण है, इसलिये पूर्वोक्त तीन प्रकार मोहका क्षय करना योग्य है-[मोहेन ] मोहभावसे [वा रागेण ] अथवा रागभावसे [वा] अथवा [द्वेषेण] दुष्ट भावसे [परिणतस्य जीवस्य ] परिणमते हुए जीवके [विविधः बन्धः] अनेक प्रकार कर्मबंध [जायते] उत्पन्न होता है, [तस्मात् ] इसलिये [ते] वे राग, द्वेप, और मोहभाव [संक्षपयितव्याः ] मूल सत्तासे क्षय करने योग्य हैं । भावार्थ-जीवके राग, द्वेष, मोह, इन तीन भावोंसे ज्ञानावरणादि अनेक कर्मवन्ध होते हैं, इसलिये इन तीनों भावोंका नाश करना चाहिये । जैसे जंगलका मदोन्मत्त हस्ती (हाथी ) मोहसे अज्ञानी होकर सिखलाई हुई कुट्टिनी हस्तिनीको.अत्यंत प्रेमभावके वश होकर आलिंगन करता है, तथा द्वेप भावसे अन्य हस्तियोंको
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy