SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ - रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ६१अथ पुनरपि केवलस्य सुखस्वरूपतां निरूपयन्नुपसंहरति णाणं अत्यंतगयं लोयालोएमु वित्थडा दिट्ठी। ‘णहमणिटुं सवं इदं पुण जं हि तं लद्धं ॥ ६१॥ ज्ञानमर्थान्तगतं लोकालोकेषु विस्तृता दृष्टिः । नष्टमनिष्टं सर्वमिष्टं पुनर्यद्धि तल्लब्धम् ॥ ६१ ॥ स्वभावप्रतिघाताभावहेतुकं हि सौख्यम् । आत्मनो हि दृशिज्ञप्ती स्वभावः तयोलोंकालोकविस्तृतत्वेनार्थान्तगतत्वेन च स्वच्छन्दविजृम्भितत्वाद्भवति प्रतिघाताभावः । ततस्तद्धेतुकं . सौख्यमभेदविवक्षायां केवलस्य स्वरूपम् । किंच केवलं सौख्यमेव, सर्वानिष्टप्रहाणात् । सर्वेप्टोपलम्भाच । यतो हि केवलावस्थायां सुखप्रतिपत्तिविपक्षभूतस्य दुःखस्य साधनतामुपगतमज्ञानमखिलमेव प्रणश्यति, सुखस्य साधनीभूतं तु परिपूर्ण ज्ञानमुपजायेत । ततः केवलमेव सौख्यमित्यलं प्रपञ्चेन ॥ ६१॥ सुखं भण्यते । ततः स्थितमेतत्केवलज्ञानाद्भिन्नं सुखं नास्ति । तत एव केवलज्ञाने खेदो न संभवतीति ॥६०॥ अथ पुनरपि केवलज्ञानस्य सुखवरूपतां प्रकारान्तरेण दृढयति-णाणं अत्यंतगयं ज्ञानं केवलज्ञानमर्थान्तगतं ज्ञेयान्तप्राप्त लोयालोएसु वित्थडा दिट्ठी लोकालोकयोविस्तृता दृष्टिः केवलदर्शनम् । णडमणिटुं सवं अनिष्ठं दुःखमज्ञानं च तत्सर्वं नष्टं इटुं पुण जं हि तं लद्धं इष्टं पुनर्यद् ज्ञानं सुखं च हि स्फुटं तत्सर्व लब्धमिति । तद्यथा-स्वभावप्रतिघाताभावहेतुकं सुखं भवति । खभावो हि केवलज्ञानदर्शनद्वयं, तयोः प्रतिघात आवरणद्वयं तस्याभावः केवलिनां, ततः कारणात्स्वभावप्रतिघाताभावहेतुकमक्षयानन्तसुखं भवति । यतश्च परमानन्दैकलक्षणसुखप्रतिपक्षभूतमाकुलत्वोत्पादकमनिष्टं दुःखमज्ञानं च नष्टं, यतश्च पूर्वोक्तहोती है, उससे समस्त लोकालोकके आकारको व्याप्त कर कूटस्थ अवस्थासे, अत्यंत निश्चल तथा आत्मासे, अभिन्न अनन्तसुखरूप अनाकुलता सहित केवलज्ञान ही सुख है, ज्ञान और सुखमें कोई भेद नहीं है। इस कारण सब तरहसे निश्चयकर केवलज्ञानको ही सुख मानना योग्य है ।। ६० ॥ आगे फिर भी केवलज्ञानको सुखरूप दिखाते हैं[अर्थान्तगतं] पदार्थोके पारको प्राप्त हुआ [ज्ञानं] केवलज्ञान है । [तु] तथा [लोकालोकेषु] लोक और अलोकमें [विस्तृता] फैला हुआ [दृष्टिः ] केवल दर्शन है, जव [ सर्व अनिष्टं] सव दुःखदायक अज्ञान [नष्टं] नाश हुआ [पुनः] . तो फिर [यत् ] जो [इष्टं] सुखका देनेवाला ज्ञान है, [तत् ] वह [लब्ध] . प्राप्त हुआ ही। भावार्थ-जो आत्माके स्वभावका घात करता है, उसे दुःख कहते है, . . और उस घातनेवालेका नाश वह सुख है । आत्माके स्वभाव ज्ञान और दर्शन हैं । सो जबतक इन ज्ञान दर्शनरूप स्वभावोंके घातनेवाले आवरण रहते हैं, तवतक सब जानने और देखनेकी स्वच्छन्दता नहीं रहती, यही आत्माके दुःख है । घातक आवरणके नाश
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy