SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ - रायचन्द्र जैनशास्त्रमाला [ अ० १, गा० ६० रापावरणेन प्रसभं निपीतसमस्तवस्तुज्ञेयाकारं परमं वैश्वरूप्यमभिव्याप्य व्यवस्थितत्वादनन्तार्थविस्तृतम् । समस्तार्थावुभुत्सया सकलशक्तिप्रतिबन्धककर्मसामान्यनिःक्रान्ततया परिस्पष्टप्रकाशभास्वरं स्वभावमभिव्याप्य व्यवस्थितत्वाद्विमलम् । सम्यगववोधेन युगपत्समर्पितत्रैसमयिकात्मस्वरूपं लोकालोकमभिव्याप्य व्यवस्थितत्वादवग्रहादिरहितम् । क्रमकृतार्थ - ग्रहणखेदाभावेन प्रत्यक्षं ज्ञानमनाकुलं भवति । ततस्तत्पारमार्थिकं खलु सौख्यम् ॥ ५९ ॥ अथ केवलस्यापि परिणामद्वारेण खेदस्य संभवादैकान्तिकसुखत्वं नास्तीति प्रत्याचष्टे - जं केवलं ति णाणं तं सोक्खं परिणमं च सो चेव । खेदो तस्स ण भणिदो जम्हा घादी खयं जादा ॥ ६० ॥ यत्केवलमिति ज्ञानं तत्सौख्यं परिणामश्च स चैव । खेदस्तस्य न भणितो यस्मात् घातीनि क्षयं जातानि ॥ ६० ॥ अत्र को हि नाम खेदः कश्च परिणामः कश्च केवलसुखयोर्व्यतिरेकः, यतः केवलस्यैकानोत्पन्नत्वात्समस्तज्ञेयपदार्थग्राहकत्वेन विस्तीर्णं सत् संशय विमोहविभ्रमरहितत्वेन सूक्ष्मादिपदार्थपरिच्छित्तिविषयेऽत्यन्तविशदत्वाद्विमलं सत् क्रमकरणव्यवधानजनितखेदाभावादवग्रहादिरहितं च सत्, यदेवं पञ्चविशेषणविशिष्टं क्षायिकज्ञानं तदनाकुलत्वलक्षणपरमानन्दैकरूपपारमार्थिकसुखात्संज्ञालक्षणप्रयोजनादिभेदेऽपि निश्चयेनाभिन्नत्वात्पारमार्थिकसुखं भण्यते । इत्यभिप्रायः ॥ ५९ ॥ अथानन्तपदार्थपरिच्छेदनात्केवलज्ञानेऽपि भेदोऽस्तीति पूर्वपक्षे सति परिहारमाहजं केवलं ति णाणं तं सोक्खं यत्केवलमिति ज्ञानं तत्सौख्यं भवति, तस्मात् खेदी तस्स ण भणिदो तस्य केवलज्ञानस्य खेदो दुःखं न भणितम् । तदपि कस्मात् । जम्हा घादी खयं जादा यस्मान्मोहादिघातिकर्माणि क्षयं गतानि । तर्हि तस्यानन्तपदार्थपरिच्छित्तिपरिणामो दुःखकारणं भविष्यति । नैवम् । परिणमं च सो चेव तस्य केवलज्ञानस्य संबन्धी परिणामश्च स 1 ७८ त्माके सब प्रदेशोंमें अपनी अनंत शक्ति सहित है, इसलिये सम्पूर्ण है, अपनी ज्ञायकशक्तिके बलसे समस्त ज्ञेयाकारोंको मानों पिया ही है, इस कारण सब पदार्थों में विस्तीर्ण है, अनन्त शक्तिको वाधा करनेवाले कमोंके क्षयसे संशय, विमोह, विभ्रम दोष रहित सकल सूक्ष्मादि पदार्थोंको स्पष्ट (प्रगट) जानता है, इसलिये निर्मलहै, और अतीत, अनागत, वर्तमानकालरूप लोकालोकको एक ही वार जानता है, इसलिये अक्रमवर्ती है, खेदयुक्त नहीं है, निराकुल है, इस कारण प्रत्यक्षज्ञान ही अतीन्द्रियसुख है, ऐसा जानना ॥ ५९ ॥ आगे केवलज्ञानीको सबके जाननेसे खेद उत्पन्न होता होगा, इस प्रकारके तर्कका निषेध करनेको कहते हैं - [ यत् ] जो [ केवलं इति ] केवल ऐसे नामवाला ज्ञानं ] ज्ञान है, [ तत् ] वह [ सौख्यं ] अनाकुल सुख है, [ च ] और [ स एव ] वही सुख [ परिणामः ] सबके जाननेरूप परिणाम है । [ तस्य ] उस 4.
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy