SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ७२ - रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ५५पर्यायेषु, भावप्रच्छन्नेषु स्थूलपर्यायान्तलीनसूक्ष्मपर्यायेषु सर्वेष्वपि स्वपरव्यवस्थाव्यवस्थि-. . तेष्वस्ति द्रष्टत्वं प्रत्यक्षत्वात् । प्रत्यक्षं हि ज्ञानमुद्भिन्नानन्तशुद्धिसन्निधानमनादिसिद्धचैतन्य- .. सामान्यसंवन्धमेकमेवाक्षनामानमात्मानं प्रतिनियतमितरां सामग्रीममृगयमाणमनन्तशक्तिसद्भावतोऽनन्ततामुपगतं दहनस्येव दाह्याकाराणां ज्ञानस्य ज्ञेयाकाराणामनतिक्रमाद्यथोदितानुभावमनुभवत्तत् केन नाम निवार्येत । अतस्तदुपादेयम् ॥ ५४॥ अथेन्द्रियसौख्यसाधनीभूतमिन्द्रियज्ञानं हेयं प्रणिन्दति... जीवो सयं अमुत्तो मुत्तिगदो तेण सुत्तिणा मुत्तं ।' ओगेण्हित्ता जोग्गं जाणदि वा तण्ण जाणादि ॥ ५५॥ जीवः स्वयममूर्तो मूर्तिगतस्तेन मूर्तेन मूर्तम् । ___ अवगृह्य योग्यं जानाति वा तन्न जानाति ॥ ५५ ॥ इन्द्रियज्ञानं हि मूर्तोपलम्भकं मूर्तोपलभ्यं च तद्वान् जीवः स्वयममूर्तोऽपि पञ्चेन्द्रियाहवदि भवति । कथंभूतम् । पञ्चक्खं प्रत्यक्षमिति । अत्राह शिष्यः-ज्ञानप्रपञ्चाधिकारः पूर्वमेव गतः, अस्मिन् सुखप्रपञ्चाधिकारे सुखमेव कथनीयमिति । परिहारमाह-यदतीन्द्रियं ज्ञानं पूर्व भणितं तदेवाभेदनयेन सुखं भवतीति ज्ञापनार्थ, अथवा ज्ञानस्य मुख्यवृत्त्या तत्र हेयोपादेयचिन्ता नास्तीति ज्ञापनार्थं वा । एवमतीन्द्रियज्ञानमुपादेयमिति कथनमुख्यत्वेनैकगाथया द्वितीयस्थलं गतम् ॥ ५४ ॥ अथ हेयभूतस्येन्द्रियसुखस्य कारणत्वादल्पविषयत्वाचेन्द्रियज्ञानं हेयमित्युपदिशति-जीवो सयं अमुत्तो जीवस्तावच्छक्तिरूपेण शुद्धद्रव्यार्थिकनयेनामूर्तातीन्द्रियज्ञानसुखस्वभावः, पश्चादनादिबन्धवशाद् व्यवहारेण मुत्तिगदो मूर्तशरीरगतो मूर्तश- ' रीरपरिणतो भवति । तेण मुत्तिणा तेन मूर्तशरीरेण मूर्तशरीराधारोत्पन्नमूर्तद्रव्येन्द्रियभावेजानता है। [तत्] वह ज्ञान [प्रत्यक्षं] इंद्रिय विना केवल आत्माके आधीन [अवति] होता है। भावार्थ-जो सवको जानता है, उसे प्रत्यक्षज्ञान कहते हैं। इस ज्ञानमें अनंत शुद्धता है। अन्य सामग्री नहीं चाहता, केवल एक अक्षनामा आत्माके प्रति निश्चिन्त हुआ प्रवर्तता है, और अपनी शक्तिसे अनंत स्वरूप है । जैसे अग्नि (आग) ईधनके आकार है, वैसे ही यह ज्ञान ज्ञेयाकारोंको नहीं छोड़ता है, इसलिये अनन्तस्वरूप है । इस प्रकार प्रत्यक्षज्ञानकी महिमाको कोई दूर नहीं कर सकता । इसलिये यह . प्रत्यक्षज्ञान उपादेय है, और अतीन्द्रिय सुखका कारण है ॥ ५४ ॥ आगे जो इंद्रियसुखका कारण इंद्रियज्ञान है, उसे हेय दिखलाकर निंदा करते हैं-[जीवः] आत्म-. द्रव्य [स्वयं] अपने स्वभावसे [अमूर्तः] स्पर्श, रस, गंध, वर्ण, रहित अमूर्तीक है, और [स एव] वही अनादि बंध-परिणमनकी अपेक्षा [मूर्तिगतः] मूर्तिमान् शरीरमें स्थित (मौजूद) है। [तेन. मूर्तेन ] उस मूर्तीक शरीर में ज्ञानकी
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy