SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ५२. ] ते ज्ञानं तट्टोत्कीर्णन्यायाव स्थितसमस्तवस्तुज्ञेयाकारतयाधिरोपित नित्यत्वं प्रतिपन्नसमस्तव्यक्तित्वेनाभिव्यक्तखभावभासिक्षायिकभावं त्रैकाल्येन नित्यमेव विषमीकृतां सकलामपि सर्वार्थसंभूतिमनन्तजातिप्रापितवैचित्र्यां परिच्छिन्ददक्रमसमाक्रान्तानन्तद्रव्यक्षेत्रकालभावतया प्रकटीकृताद्भुतमाहात्म्यं सर्वगतमेव स्यात् ॥ ५१ ॥ अथ ज्ञानिनो ज्ञतिक्रियासद्भावेऽपि क्रियाफलभूतं बन्धं प्रतिषेधयन्नुपसंहरतिण विपरिणमदि ण ण्हदि उप्पज्जदि णेव तेसु अट्ठेसु । जाणण्णव ते आदा अबंधगो तेण पण्णत्तो ॥ ५२ ॥ नापि परिणमति न गृह्णाति उत्पद्यते नैव तेष्वर्थेषु । जानन्नपि तानात्मा अबन्धकस्तेन प्रज्ञप्तः ॥ ५२ ॥ प्रवचनसारः 7 ६७ कालम् । पुनरपि किंविशिष्टम् । सयलं समस्तम् | पुनरपि कथंभूतम् । सवत्थ संभवं सर्वत्र लोके संभवं समुत्पन्नं स्थितम् । पुनश्च किंरूपम् । चित्तं नानाजातिभेदेन विचित्रमिति । तथाहियुगपत्संकलग्राहकज्ञानेन सर्वज्ञो भवतीति ज्ञात्वा किं कर्तव्यम् । ज्योतिष्कमन्त्रवादरससिद्ध्यादीनि यानि खण्डविज्ञानानि मूढजीवानां चित्तचमत्कारकारणानि परमात्मभावनाविनाशकानि च तत्राग्रहं त्यक्त्वा जगन्नयकालत्रयस कलवस्तु युगपत्प्रकाशक मविनश्वरमखण्डैक प्रतिभासरूपं सर्वज्ञशब्दवाच्यं यत्केवलज्ञानं तस्यैवोत्पत्तिकारणभूतं यत्समस्तरागादिविकल्पजालेन रहितं सहजशुद्धात्मनोऽभेदज्ञानं तत्र भावना कर्तव्या, इति तात्पर्यम् ॥ ५१ ॥ एवं केवलज्ञानमेव सर्वज्ञ इति कथनरूपेण गाथैका, तदनन्तरं सर्वपदार्थ परिज्ञानमिति द्वितीया चेति । ततश्च क्रमप्रवृत्तज्ञानेन सर्वज्ञो न भवतीति प्रथमगाथा, युगपग्राहकेण स भवतीति द्वितीया चेति समुदायेन सप्तमस्थले गाथापञ्चकं गतम् । अथ पूर्व यदुक्तं पदार्थपरिच्छित्तिसद्भावेऽपि रागद्वेषमोहाभावात् र्वत्र संभवं ] सब लोकमें तिष्टते [ चित्रं ] नाना प्रकारके [ सकलं ] सब पदार्थ [ युगपत् ] एक ही बार [जानाति ] जानता है । [ अहो ] हे भव्यजीवो; [हि] निश्र्चयकर यह [ ज्ञानस्य ] ज्ञानकी [ माहात्म्य ] महिमा है । भावार्थ - जो ज्ञान एक ही बार सकल पदार्थोंका अवलंबनकर प्रवर्तता है, वह नित्य है, क्षायिक है, और सर्वगत है । जिस कारण केवलज्ञानमें सब पदार्थ टंकोत्कीर्णन्याय से प्रतिभासते हैं, और प्रकार नहीं । इस ज्ञानको कुछ और जानना अवशेप ( बाकी) नहीं है, जो इसमें ज्ञेयाकारों की पलटना होवे, इस कारण यह ज्ञान नित्य है । इस ज्ञानकी कोई शक्ति कर्मसे ढँकी हुई नहीं है, अनंत शक्तियाँ खुली हैं, इसलिये यह ज्ञान क्षायिक है, और यह अनंतद्रव्य, क्षेत्र, काल, भावको प्रगट करता है, इससे यह ज्ञान सर्वगत है । सारांश - केवलज्ञानकी महिमा कोई भी नहीं कह सकता, ऐसे ही ज्ञानसे सर्वज्ञ पदकी सिद्धि होती है ॥ ५१ ॥ आगे केवलीके ज्ञानकी क्रिया है, परंतु क्रियाका फल-बंध नहीं है, ऐसा कथन संक्षेपसे कहकर आचार्य ज्ञानाधिकार पूरा करते हैं- [ आत्मा ] केवलज्ञानी शुद्धात्मा
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy