SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ३४.] -प्रवचनसार - - अथ ज्ञानस्य श्रुतोपाधिभेदमुदस्यति--- सुत्तं जिणोवदिढे पोग्गलदचप्पगेहिं वयणेहिं । तं जाणणा हि णाणं सुत्तस्स य जाणणा भणिया ।। ३४ ॥ सूत्रं जिनोपदिष्टं पुद्गलद्रव्यात्मकैर्वचनैः । तज्ज्ञप्तिर्हि ज्ञानं सूत्रस्य च ज्ञप्तिर्भणिता ॥ ३४॥ ' श्रुतं हि तावत्सूत्रम् । तच भगवदर्हत्सर्वज्ञोपज्ञं स्यात्कारकेतनं पौगलिकं शब्दब्रह्म । तज्ज्ञप्तिर्हि ज्ञानम् । श्रुतं तु तत्कारणत्वात् ज्ञानत्वेनोपचर्यत एव । एवं सति सूत्रस्य ज्ञप्तिः श्रुतज्ञानमित्यायाति । अथ सूत्रमुपाधित्वान्नाद्रियते ज्ञप्तिरेवावशिष्यते । सा च केवलिनः श्रुतकेवलिनश्चात्मसंचेतने तुल्यैवेति नास्ति ज्ञानस्य श्रुतोपाधिभेदः ॥ ३४ ॥ इति सन्देहं कृत्वा परमात्मभावना न त्याज्येति ॥ ३३ ॥ अथ शब्दरूपं द्रव्यश्रुतं व्यवहारेण ज्ञानं निश्चयेनार्थपरिच्छित्तिरूपं भावश्रुतमेव ज्ञानमिति कथयति । अथवात्मभावनारतो निश्चयश्रुतकेवली भवतीति पूर्वसूत्रे भणितम् । अयं तु व्यवहारश्रुतकेवलीति कथ्यते-सुत्तं द्रव्यश्रुतम् । कथम्भूतम् । जिणोवदिटुं जिनोपदिष्टम् । कैः कृत्वा। पोग्गलदवप्पगेहिं वयणेहिं पुद्गलद्रव्यात्मकैर्दिव्यध्वनिवचनैः । तं जाणणा हिणाणं तेन पूर्वोक्तशब्दश्रुताधारेण ज्ञप्तिरर्थपरिच्छित्तिर्ज्ञानं भण्यते हि स्फुटम् । सुत्तस्स य जाणणा भणिया पूर्वोक्तद्रव्यश्रुतस्यापि व्यवहारेण ज्ञानव्यपदेशो भवति न तु निश्चयेनेति । तथाहि-यथा निश्चयेन शुद्धबुद्धैकखभावो जीवः पश्चाद्व्यवहारेण नरनारकादिरूपोऽपि जीवो भण्यते । तथा निश्चयेनाखण्डैकप्रतिभासरूपं समस्तवस्तुप्रकाशकं ज्ञानं भण्यते, पश्चाद्व्यवहारेण मेघपटलावृतादित्यस्यावस्थाविशेषवत्कर्मपटलज्ञानसे आपको देखते हैं। तथा जैसे कोई पुरुप रात्रिको दीपकके प्रकाशसे देखता है, उसी प्रकार संसारपर्यायरूप रात्रिमें ये सम्यग्दृष्टि विवेकी भावश्रुतज्ञानरूप दीपकसे अपनेको देखते हैं । इस तरह केवली और श्रुतकेवली समान हैं ॥ ३३ ॥ आगे ज्ञानके श्रुतरूप , उपाधिभेदको दूर करते हैं-[पुगलद्रव्यात्मकः] पुद्गलद्रव्यस्वरूप [वचनैः] वचनोंसे [जिनोपदिष्टं] जो जिनभगवान् का उपदेश किया हुआ है, [ सूत्रं ] वह द्रव्यश्रुत है, [हि] निश्चयकर [तद्ज्ञप्तिः] उस द्रव्यश्रुतका जानना वह [ज्ञानं] भावभुत ज्ञान है। [च सूत्रस्य ] और द्रव्यश्रुतको भी [ज्ञप्तिः ] ज्ञान [भणिता] 'व्यवहारसे' कहा है। भावार्थ-द्रव्यश्रुत पुद्गलमय है, क्योंकि वह वीतराग भगवानका अनेकान्तरूप वचन है। इस' द्रव्यश्रुतको जो ज्ञान जानता है, उसे निश्चयसे ज्ञान कहते हैं। परन्तु जो द्रव्यश्रुतको ही ज्ञान कहते हैं, सो व्यवहारनयसे ज्ञानके उत्पन्न करने में कारणभूत होनेसे अन्नमें प्राणकी तरह कारणमें कार्यका व्यवहार कर कहते हैं, यथार्थमें द्रव्यश्रुतकी ज्ञान संज्ञा नहीं है, क्योंकि वचन जड़ पुद्गलमयी है, तथा वह ज्ञानको उपाधिरूप है, और ज्ञान जानने मात्र है, उसके कोई उपा
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy