SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २९.] - प्रवचनसारः अथार्थेष्ववृत्तस्यापि ज्ञानिनस्तद्वृत्तिसाधकं शक्तिवैचित्र्यमुद्योतयति ण पविट्ठो णाविट्ठो णाणी णेयेसु रूवमिव चक्खू | जाणदि पस्सदि यिदं अक्खातीदो जगमसेसं ॥ २९ ॥ न प्रविष्टो नाविष्टो ज्ञानी ज्ञेयेषु रूपमिव चक्षुः । जानाति पश्यति नियतमक्षातीतो जगदशेषम् ॥ २९ ॥ ३९ यथाहि चक्षू रूपिद्रव्याणि स्वप्रदेशैरसंस्पृशदप्रविष्टं परिच्छेद्यमाकारमात्मसात्कुर्वन्न चाप्रविष्टं जानाति पश्यति च । एवमात्माप्यक्षातीतत्वात्प्राप्यकारिताविचारगोचर दूरतामवाप्तो ज्ञेयतामापन्नानि समस्तवस्तूनि खप्रदेशैरसंस्पृशन्न प्रविष्टः शक्तिवैचित्र्यवशतो वस्तुअथ ज्ञानी ज्ञेयपदार्थेषु निश्चयनयेनाप्रविष्टोऽपि व्यवहारेण प्रविष्ट इव प्रतिभातीति शक्तिवैचित्र्यं दर्शयति-ण पविडो निश्चयनयेन न प्रविष्टः, णाविट्ठो व्यवहारेण च नाप्रविष्टः, किंतु प्रविष्ट एव । स कः कर्ता । णाणी ज्ञानी । केषु मध्ये येसु ज्ञेयपदार्थेषु । किमिव । रूवमिव चक्खू रूपविषये चक्षुरिव । एवंभूतस्सन् किं करोति । जाणदि पस्सदि जानाति पश्यति च णियदं निश्चितं संशयरहितं । किं विशिष्टः सन् । अक्खातीदो अक्षातीतः । 'किं जानाति पश्यति । जगमसेसं जगदशेषमिति । तथाहि - यथा लोचनं कर्तृ रूपिद्रव्याणि यद्यपि निश्चयेन न स्पृशति तथापि व्यवहारेण स्पृशतीति प्रतिभाति लोके । तथायमात्मा मिथ्यात्वरागाद्यास्रवाणामात्मनश्च संबन्धि यत्केवलज्ञानात्पूर्व विशिष्टभेदज्ञानं तेनोत्पन्नं यत्केवलज्ञानदर्शनद्वयं तेन जगत्रयकालत्रयवर्तिपदार्थान्निश्चयेनास्पृशन्नपि व्यवहारेण स्पृशति, तथा स्पृशन्नि ज्ञानेन जानाति दर्शनेन पश्यति च । कथंभूतस्सन् । अतीन्द्रियसुखाखादपरिणतः सन्नक्षाती आगे निश्वयनयसे यद्यपि पदार्थों में आत्मा प्रवेश नहीं करता है, तो भी व्यवहार से प्रविष्ट ( प्रवेश किया ) सरीखा है, ऐसी शक्तिकी विचित्रता दिखलाते हैं - [ अक्षातीतः ] इन्द्रियोंसे रहित अर्थात् अनंत अतीन्द्रियज्ञान सहित [ ज्ञानी ] आत्मा [ ज्ञेयेषु ] जानने योग्य अन्य पदार्थो में [ प्रविष्टः न ] पैठता नहीं है, और [ अविष्टः न ] नहीं पैठता ऐसा भी नहीं, अर्थात् व्यवहार कर पैठासा भी है । वह [ रूपं ] रूपी पदार्थोको [ चक्षुरिव ] नेत्रोंकी तरह [ अशेषं जगत् ] सब संसारको [ नियतं ] निश्चित अर्थात् ज्योंका त्यों [ जानाति ] जानता है, और [ पश्यति ] देखता है । भावार्थ-अ - अनन्त अतीन्द्रिय ज्ञानसहित आत्मा निश्चयनय से ज्ञेयपदार्थो में प्रवेश नहीं करता है, परन्तु एकान्त से सर्वथा ऐसा ही नहीं है, व्यवहारनय से वह ज्ञेयपदार्थो में प्रवेश भी करता है, और जैसे- नेत्र अपने प्रदेशों से रूपीपदार्थोका स्पर्श नहीं करता, तथा रूपी पदार्थोका भी उस (नेत्र) में प्रवेश नहीं होता, केवल उन्हें जानता तथा देखता है । परंतु व्यवहारसे 'उन पदार्थोंमें दृष्टि है' ऐसा कहते
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy