SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ २४.] .... - प्रवचनसारः - कविभागविभक्तानन्तपर्यायमालिकालीढस्वरूपसूचिता विच्छेदोत्पादध्रौव्या षड्द्रव्यी सर्वमिति यावत् । ततो निःशेषावरणक्षयक्षण एव लोकालोकविभागविभक्तसमस्तवस्त्वाकार पारमुपगम्य तथैवाप्रच्युतत्वेन व्यवस्थितत्वात् ज्ञानं सर्वगतम् ॥ २३ ॥ अथात्मनो ज्ञानप्रमाणत्वानभ्युपगमे द्वौ पक्षावुपन्यस्य दूषयति णाणप्पमाणमादा ण हवादि जस्सेह तस्स सो आदा । हीणो वा अहिओ वा णाणादो हवदि धुवमेव ॥ २४ ॥ क्षेण दृश्यते यथायमात्मा, तथा निश्चयतः सर्वदैवाव्याबाधाक्षयसुखाद्यनन्तगुणाधारभूतो योऽसौ केवलज्ञानगुणस्त प्रमाणोऽयमात्मा । णाणं णेयप्पमाणमुद्दिढ दाह्यनिष्ठदहनवत् ज्ञानं ज्ञेयप्रमाणमुद्दिष्टं कथितम् । णेयं लोयालोयं ज्ञेयं लोकालोकं भवति । शुद्धबुद्धकखभावसर्वप्रकारोपादेयभूतपरमात्मद्रव्यादिषद्रव्यात्मको लोकः, लोकाद्वहिर्भागे शुद्धाकाशमलोकः, तच लोकालोकद्वयं खकीयस्वकीयानन्तपर्यायपरिणतिरूपेणानित्यमपि द्रव्यार्थिकनयेन नित्यम् । तम्हा णाणं तु सबगयं यस्मान्निश्चयरतत्रयात्मकशुद्धोपयोगभावनाबलेनोत्पन्नं यत्केवलज्ञानं तदृकोकीर्णाकारन्यायेन निरन्तरं पूर्वोक्तज्ञेयं जानाति, तस्माद्व्यवहारेण तु ज्ञानं सर्वगतं भण्यते । ततः स्थितमेतदात्मा ज्ञानप्रमाणं ज्ञानं सर्वगतमिति ॥ २३ ॥ अथात्मानं ज्ञानप्रमाणं ये न मन्यन्ते तत्र हीनाधिकत्वे दूषणं ददाति-णाणप्पमाणमादा ण हवदि जस्सेह ज्ञानप्रमाणमात्मा न भवति यस्य वादिनो मतेऽत्र जगति तस्स सो आदा तस्य मते स आत्मा आदि पर्यायोंसे तथा पीलेवर्ण आदिक गुणोंसे कम अधिक नहीं परिणमता, उसी प्रकार आत्मा भी समझना । [ज्ञानं ज्ञेयप्रमाणं ] और ज्ञान ज्ञेयके ( पदार्थोके ) प्रमाण है, ऐसा [ उद्दिष्टं ] जिनेन्द्रदेवने कहा है, जैसे-ईधनमें स्थित आग ईधनके बरावर है, उसी तरह सब पदार्थोको जानता हुआ ज्ञान ज्ञेयके प्रमाण है, [ज्ञेयं लोकालोकं] ज्ञेय है, वह लोक तथा अलोक है, जो भूत भविष्यत वर्तमानकालकी अनंत पर्यायों सहित छह द्रव्य हैं, उसको लोक और इस लोकसे बाहर अकेला आकाश उसको अलोक जानना, दोनोंको ज्ञेय कहते हैं। [तस्मात् ] इसलिये [ ज्ञानं तु] केवलज्ञान नो..., [11 सब पदार्थों में प्रवेश करनेवाला सर्वव्यापक है, अर्थात् सबको जानता .[जपति । ज्ञेयके वराबर है ॥ २३ ॥ in: जोत्रदृष्टि आत्माको ज्ञानके प्रमाण नहीं मानकर अधिक तथा हीन मानते ह,: ' में कालको युक्तिसे दूषित करते हैं-[इह ] इस लोकमें [ यस्य ] जिस - मूढ़बुद्धिके 'मतमें' [ आत्मा ] आत्मद्रव्य [ ज्ञानप्रमाणं] ज्ञानके वरावर [ न ". भवति ] नहीं होता है, अर्थात् जो विपरीत बुद्धिवाले आत्माको ज्ञानके बराबर नहीं नते, [तस्य ] उस कुमतीके मतमें [ स आत्मा ] वह जीवद्रव्य [ज्ञानात् ]
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy