SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ २२.] , . -प्रवचनसारः - तदुपरि प्रविशत्केवलज्ञानोपयोगीभूय विपरिणमते । ततोऽस्याक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकालभावतया समस्तसंवेदनालम्बनभूताः सर्वद्रव्यपर्यायाः प्रत्यक्षा भवन्ति ॥ २१ ॥ .अथास्य भगवतोऽतीन्द्रियज्ञानपरिणतत्वादेव न किंचित्परोक्षं भवतीत्यभिप्रैति णत्थि परोक्खं किंचि वि समंत सबक्खगुणसमिद्धस्स । अक्खातीदस्स सदा सयमेव हि णाणजादस्त ॥ २२॥' . नास्ति परोक्षं किंचिदपि समन्ततः सर्वाक्षगुणसमृद्धस्य । • अक्षातीतस्य सदा स्वयमेव हि ज्ञानजातस्य ॥ २२ ॥ अस्य खलु भगवतः समस्तावरणक्षयक्षण एव . सांसारिकपरिच्छित्तिनिष्पत्तिबलाधानसंज्ञेन रागादिविकल्पजालरहितखसंवेदनज्ञानेन यदायमात्मा परिणमति, तदा खसंवेदनज्ञानफलभूतकेवलज्ञानपरिच्छित्याकारपरिणतस्य तस्मिन्नेव क्षणे क्रमप्रवृत्तक्षायोपशमिकज्ञानाभावादक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकालभावतया सर्वद्रव्यगुणपर्याया अस्यात्मनः प्रत्यक्षा भवन्तीत्यभिप्रायः . ॥ २१ ॥ अथ. सर्व प्रत्यक्षं भवतीत्यन्वयरूपेण पूर्वसूत्रे भणितमिदानीं तु परोक्षं किमपि नास्तीति तमेवार्थ व्यतिरेकेण दृढयति-णत्थि परोक्खं किंचि वि अस्य भगवतः परोक्षं किमपि नास्ति । किंविशिष्टस्य । समंत सबक्खगुणसमिद्धस्स समन्ततः सर्वात्मप्रदेशैः सामस्त्येन वा स्पर्शरसगन्धवर्णशब्दपरिच्छित्तिरूपसर्वेन्द्रियगुणसमृद्धस्य, तर्हि किमक्षसहितस्य । नैवम् । अक्खातीदस्स अक्षातीतस्येन्द्रियव्यापाररहितस्य, अथवा द्वितीयव्याख्यानम्-अक्ष्णोति ज्ञानेन व्याप्नोतीत्यक्ष आत्मा तद्गुणसमृद्धस्य । सदा सर्वदा सर्वकालम् । हुए ज्ञानवाले, अवग्रह आदि जो मतिज्ञानकी भेदरूप क्रिया हैं, उनसे जानते हैं, वैसे केवली नहीं जानते । क्योंकि उन केवलीभगवानके सब तरफ़से कर्मोके पड़दे दूर होजानेके कारण अखंड अनन्त शक्तिसे पूर्ण, आदि अन्त रहित, असाधारण, अपने आप ही प्रगट हुआ केवलज्ञान है, इस कारण एक ही समयमें सब द्रव्य, क्षेत्र, काल, भाव ज्ञानरची भूमिमें प्रत्यक्ष झलकते हैं ॥ २१ ॥ जानना, भगवानके अतीन्द्रियज्ञानरूप परिणमन करनेसे कोई भी वस्तु परोक्ष नहीं तो [ [अस्य भगवतः ] इस केवलीभगवानके [ किंचिदपि ] कुछ जीवं नास्ति । परोक्ष नहीं है। एक ही समय सब द्रव्य, क्षेत्र, काल, " जोना जानता है, इसलिये परोक्ष नहीं । कैसे हैं ? वे भगवान् [ अक्षातीह,..' कार से रहित ज्ञानवाले हैं, अर्थात् इन्द्रिये संसारसंबंधी ज्ञानका कारण हैं। 'मूढबुद्धिवेद भयौदा लिये पदार्थोको जानती हैं, इस प्रकारकी भावइंद्रियें भगवानके .'. भवति-] नसलिये सत् प्रत्यक्ष स्वरूप जानते हैं। फिर कैसे हैं ? [ समन्ततः] नते. [ त प्रदेशों ( अंगों ) में [ सर्वाक्षगुणसमृद्धस्य ] सव इंद्रियोंके गुण जो
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy