SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ . ६.] अथायमेव वीतरागसरागचारित्रयोरिष्टानिष्टफलत्वेनोपादेयहेयत्वं विवेचयति- संपजदि णिवाणं देवासुरमनुयरायविहवेहिं । जीवस्स चरितादो दंसणणाणप्पहाणादो ॥ ६ ॥ संपद्यते निर्वाणं देवासुरमनुजराजविभवैः । जीवस्य चरित्राद्दर्शनज्ञानप्रधानात् ॥ ६ ॥ प्रवचनसारः संपद्यते हि दर्शनज्ञानप्रधानाञ्चारित्राद्वीतरागान्मोक्षः । तत एव च सरागाद्देवासुरमनुजराजविभवक्लेशरूपो बन्धः । अतो मुमुक्षुणेष्टफलत्वाद्वीतरागचारित्रमुपादेयमनिष्टफलत्वात्सरागचारित्रं हेयम् ॥ ६ ॥ मूढबुद्धिके भवति - ] नहीं 1 [तस्य झ० - I शुद्धात्मानुभूतिखरूपं वीतरागचारित्रमहमाश्रयामीति भावार्थ: । एवं प्रथमस्थले नमस्कारमुख्यत्वेन गाथापञ्चकं गतम् ॥ ५ ॥ अथोपादेयभूतस्यातीन्द्रियसुखस्य कारणत्वाद्वीतरागचारित्रमुपादेयम् । अतीन्द्रियसुखापेक्षया हेयस्येन्द्रियसुखस्य कारणत्वात्सरागचारित्रं हेयमित्युपदिशति — संपज्जदि संपद्यते । किम् । णिवाणं निर्वाणम् । कथम् । सह । कैः । देवासुरमणुयरायविहवे हिं देवासुरमनुष्यराजविभवैः । कस्य । जीवस्स जीवस्य । कस्मात् । चरित्तादो चरित्रात् । कथंभूतात् । दंसणणाणष्पहाणादो सम्यग्दर्शनज्ञानप्रधानादिति । तद्यथा - आत्माधीनज्ञानसुखस्वभावे शुद्धात्मद्रव्ये यन्निश्चलनिर्विकारानुभूतिरूपमवस्थानं तल्लक्षणनिश्चयचारित्राजीवस्य है । भावार्थ - सब उपाधियोंसे जुदा आत्माको जानना, और वैसा ही श्रद्धान करना, ही निर्मल दर्शन, ज्ञान पंचपरमेष्ठी के स्थान हैं । इनमें ही पंचपरमेष्ठी प्राप्त होते हैं । इस तरह स्थानोंको मैं पाकर वीतरागचारित्रको धारण करता हूँ । यद्यपि गुणस्थानोंके चढ़नेके क्रममें सरागचारित्र जबर्दस्ती अर्थात् चारित्रमोहके मन्द उदय होनेसे अपने आप आजाता है, तो भी मैं उसको दूर ही से छोड़ता हूँ, क्योंकि वह कषायके अंशों से मिला हुआ है, और पुण्यबन्धका कारण है । इस कारण समस्त कषाय - कलंकरहित जानना, साक्षात् मोक्षका कारण वीतरागचारित्रको अंगीकार करता हूँ ॥ ५॥ तो[कुंदकुंदाचार्य वीतराग सरागचारित्रके उपादेय- हेयफलका खुलासा गाथासूत्र में [ जंग जो S चरित्रात् निर्वाणं संपद्यते ] जीवको चारित्रगुणके आचरणसे कैसे चारित्रसे ? [ दर्शनज्ञानप्रधानात् ] सम्यग्दर्शन- ज्ञान हैं मुख्य मभूतियों सहित मोक्ष पाता है ? [ देवासुरमनुजराजविभवैः सह ] पातालवासी देव तथा मनुष्योंके स्वामियोंकी संपदा सहित । प्रकारका है, वीतराग तथा सराग । वीतरागचारित्र से मोक्ष
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy