SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ आर्यास्तसती। प्रतिविम्बितमौरीमुखविडोकोकम्पशिविलकरयलितः। खेदभरपूर्यमाणः शंभोः सलिलाजलिर्जयति ॥ ७॥ प्रतीति । सलिलावलिर्जयति । एवं चाबलिजलप्रतिविम्बितगौरीबदनविलोकनसंजातकम्परूपसात्त्विकभावविश्लयकरगलितत्वेऽपि खेदरूपसाविकभावभराक सिकारात्सर्वोत्कर्षशालित्वमिति भावः ॥ प्रणयकुपितप्रियापदलाक्षासंघ्यानुबन्धमधुरेन्दुः।। तलयकनकनिकषयावत्रीवः शिवो जयति ॥ ८॥ प्रपयेति । प्रणयेन न पाखवं कुपिता या प्रिया। एवं च चरणप्रणामयोग्यतं ध्वन्यते। तस्यावरणलाक्षारपर्सच्यानुबन्धसुन्दरश्चन्द्रो यस्य । तस्याः पार्वसाः कापकनकस्य निकषोपलरूपा प्रीवा यस । एवं च मानाफ्नोदनात्कण्ठपुरःसरमालिङ्गनादि वन्यते । एतादृशः शिवो जयति । प्रियाप्रसादादिति भावः । सका. योद्देशविहितप्रियाप्रणामेन संध्याचन्द्रमसोरपि सासंपादनादनायासेन परोपकारिवळाभादिति भावः। पूर्णनखेन्दुर्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति । हरशशिलेखा गौरीचरणागुलिमध्यगुल्फेषु ॥९॥ पूणेति । गौर्यावरणालिमध्यगुल्फेषु । अत्र मध्यस्थानत्वाभावाभकवद्भावः । मध्यमपदलोपी समासो वा । पूर्णो नखेन्पुर्यया । पूर्व नखस्यार्धचन्द्रत्वादिति भावः । द्विगुणीकृतं मजीर यया । पूर्व मजीरस्यैकगुणत्वादिति भावः । प्रेम्णः शृङ्गला यया । पूर्व सुवर्णाभरणान्तरवत्त्वेऽपि प्रेमस्थितिसंपादकाभिनवभूषणत्वादिति भावः । एवं च यथा यथा मानापनोदनं तथा तथा शिरश्चरणसंयोगोऽकि कतरः संवृत्त इति भावः । एवं च सहसा मानिनीचरणे मस्तकस्थापनेऽपि भीतिरावेद्यते । एतादृशी हरचन्द्रलेखा जयति । युगपदनेककार्यसंपादनादिति भावः ॥ श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य । जघनमिवेक्षितुमागतमबनिमं नामिसुपिरेण ॥१०॥ श्रीकरेति । पुण्डरीकनयनस्य विष्णोः । श्रीकरपिहितम् । रतरीतिवसनविहीनतया लजाक्शादिति भावः । श्रियः करेण । न तु धिया। मानन्दाविर्भावादिति भावः । अत एव करोतीति कर इति करपदमन्वयम् । ततो अमिरन्धेष ।
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy