SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। श्रीगोवर्धनाचार्यविरचिता आर्यासतशती। अनन्तपण्डितकृतया व्ययार्थदीपनाल्यया व्याख्ययालङ्कता। मन्यारम्भव्रज्या। सर्वे साधुजनाः सदायतहदा सत्संप्रदायादलं यज्ज्ञानाय कणादगौतममतान्यालोच्य तत्त्वार्थदान् । वेदान्तान्परिशील्यन्ति रहसि खानन्दकन्दाकर वन्दे तं जगदीवरं दयितया सानन्दमालिनितम् ॥ यत्पादाम्बुजमब्जभूप्रमृतयो देवाः सदैवान्तरे ध्यायन्ति ग्लपयन्ति दुःखनिवहं लीलामनुष्याकृतिम् । फुल्लेन्दीवरमित्रनेत्रमतसीपुष्पावमास लस च्छीरामं कलयामि चेतसि चिरं चैतन्यमात्रात्मकम् ॥ १. गोवर्षनाचार्यसमपत्सवापि सम्यक बाबते. परं त्वयं गीतगोबिन्दकर्तुर्जबदेवा. याचीनतत्समकालीनो वेति बकुं शक्यते, बो जबदेवेन गीतगोविन्दप्रारम्भे 'मामा. रोजरसामेवरचनैराचार्यपोवनस्पी कोऽपि न विमुतः' इत्युकमखि बबदेवकविता मादेशापिस नहानसेनस्लोमणसेनस सभागामासीदिति मीसनातनमोखामिया मतन, 'गोवर्षनव धरणो जयदेव ग्यापतिः । कविराजमा रखानि समिती मममक घ. सायं को सक्षमपसेनसमागृहदारोपरि शिणयामुत्कीर्ण बासीद, माहो वनजयदेवादयः सर्वेऽपि मनसेनसमायामासमिति केवित मणसेब सिख संसारकाववशतकसमामि बारेशं पानामासेवि विविविधासविदः २. समातीटीकाकारोऽनन्तपछि बीकासमा ससमय विकार.
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy