SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आर्यासतशती। सोऽपि । दारिद्यादिति भावः । तव सवलभाम्यशालितरणेभ्यः शोमाधिका । एवं चैतादादयितानुरामे दारिद्यदुःसमकिपित्करम् । तदननुरागे च यौवनसंपत्ती अकिचित्करे इति व्यज्यते ॥ कवित्वस सखायं वक्ति अर्थः प्राणित्येको मृत इतरो मे विधुतुदस्येव । सुधयेव प्रियया पथि संगत्यालिङ्गितार्घस्य ॥ १९॥ भर्घ इति । पथि मार्गे संगत्या प्राचीनसंबन्धेन । यद्वा मार्गविषयकसंबन्धेन। एवं च दैववशसंपन्नमेतदिति ध्वन्यते। प्रिययालिङ्गितार्धस्य । प्रियासंबन्धवदर्षस्वेत्यर्थः । आलिङ्गनपदेनैकाङ्गसंपर्केऽपि सर्वाङ्गीणानन्दतुल्यानन्दः संवृत्त इति व्यज्यते। मे सुधया विधुतुदस्यैवैकोऽ| विषमांशः । 'पुंस्यर्थोऽध समेंऽशके' इत्यमरः । एवं च राहोरसमांशमुण्डरूपस्योपमानता संगच्छते । प्राणिति । इतरो मृत एव । एवं च नान्यथा शङ्कनीयमिति भावः। एवं च प्राप्ताया अपि सुधाया दुर्दैवान संभोगो राहोतथा प्रियाया ममेति ध्वन्यते । तेन च नायिकासंबन्धानुभववत एवाङ्गस्य सार्थक्यम् , नापराणामझानामिति । तेन च नायिकाकस्पर्शसुखानुभवस्त्रजीवनमत्सन्तानर्थकमिति ॥ कठिनहृदयापि कोमलहृदया मन्नायिकेति कश्चिद्वक्ति अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया । अवबोधितोऽस्मि चपलो बाष्पस्तिमितेन तल्पेन ॥ ५० ॥ अवधीरितोऽपीति । निद्राग्याजेनावज्ञातोऽपि । मानवशादिति भावः । एवं च ममाप्यवबोषने भीतिरित्यावेद्यते। अत एव माहात्म्येन प्रशस्तान्तःकरणतया स्निग्धया प्रियया। चपलः । एवं च खस्सिन्सापराधत्वमावेद्यते। बाष्पैः स्तिमितेनाइँण तल्पेनावबोधितोऽसि । मानं ज्ञापितोऽसि । एवं च भीत्या मम तूष्णींभावं विज्ञाय मानज्ञापनकरणेन कोमलहृदयत्वमावेद्यते ॥ कपाश्चित्किंचित्संगतिशालिनं कंचन काचिदन्योक्त्या वक्ति अयि शब्दमात्रसाम्यादाखादितशर्करस्य तव पथिक । खल्पो रसनाच्छेदः पुरतो जनहासमा महती ॥५१॥ भवति। मवि पथिक, एवं सत्र बिरामवस्त्रिया कार्यशानान्यत्वं
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy